SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः। (मूलग्रन्थः।) अध्यात्मपीयूषमनक्षगम्यं पीत्वा कणेहत्य विषं निजध्नुः । अनादिकर्मप्रचयात्मकं ये त्रिधा प्रवन्दे परमात्मनस्तान् ॥१॥ हतं हहा : शाम्रविशारदत्वमनर्थहेतुश्च वचःपटुत्वम् । विज्ञान वेत्तृत्वमपार्थकं च नाऽऽस्वादितोऽध्यात्मसुधारमश्चेत् ॥२॥ ज्ञानस्य भक्तेस्तपसः क्रियायाः प्रयोजनं खल्विदमेकमेव । पेतःममाधी मति कर्मलेपविशोधनादात्मगुणप्रकाशः ॥३॥ ध्यानं च मौनं च तपः क्रिया च नाध्यात्ममार्गाभिमुखीभवेञ्चेत् । न तर्हि कल्याणनिवन्धनं स्याद युक्ता हि लक्ष्याभिमुखी प्रवृत्तिः॥४॥ दीप पयोधी फलिनं मरौ च दीपं निशायां शिखिनं हिमे च । कलौ कराले लभते दुरापमध्यात्मतत्वं बहुभागधेयः ॥५॥ जरा जराया मरणं च मृत्योः सर्वापदानामपि राजयक्ष्मा। जन्मगुबीजाग्निरनन्तविधानिदानमध्यात्ममहोदयश्रीः ॥६॥ तेऽपि प्रचण्डा मदनस्य बाणाश्छिद्राकुलं यैः क्रियते तपोऽपि। अध्यात्मवाऽपिहिते तु चित्ते निःसंशयं कुण्ठिततां भजन्ते ॥७॥ अध्यात्मधाराधरसन्निपाते मनोमरौ पुष्यति योगबीजम् ।। पुण्याङ्करा निर्भरमुलसन्ति सर्वत्र शान्तिः प्रसरीसरीति ॥८॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy