________________
माणावमाणाइसीममेव भविस्सइ । परंतु वयं जगम्मि पासिमो,माणवस्स साहु-असाहूणि कजाणि विणेव एहलोइअ (पुरकार-तिरक्काराइ) फलाई सव्वहा तिरोहिआई पि हवंति । एवं च इमाइ दसाए ताणि कज्जाइं सव्वहा वझाई चेअ होर्हिति ।
मणूसकिच्चाणमुत्तरदाइत्तं जम्मंतरेण रक्खिज्जइ । मुअण-महाणुभावस्सोवरि पि कयाइ घोरआवत्ती आगच्छइ, विणा अवराहेण दारुण-दंडो आवडइ । परंतु तयाणि नस्स माणस-संतीए पुणब्भव-सिद्धंतो. बहूगारगो भवइ । वट्टमाणजीवणस्स घडणाण अणुसंधाणं जइ परत्थ न होज्ज, मणूसो हयासो भवे, आवत्ति-समए तस्स समंतओ घोर-तमिस्सं दीसेज्ज ।
अम्हाण (माणवीअ) जीवणम्मि जया-तया . 'अकम्हा'-घडणाओ भवंति। ता घडणाओ दिट्ठ
उवजुत्तकारण-उज्जोअविरहेण 'अ-कम्हा' होतु, किंतु निम्मूला न भविउमरिहंति । ताण भविअव्वं मूलेणं । जइवि अकम्हा, तहवि कम्हा ? इच्चस्स