________________
भवइ, अन्नो पुण दलिह-दूहयो । अयं सलो पुन्चजम्मणसकारपरिणामो । एअं खलु पुग्वजम्मसकारप्पहाणं, जं, पंचसचवरिस-पओ बालो ससंगीअकलाकोसलेण अणुरंजइ नबसन्हं । बारमेत्त-असिक्खिअबालस्स यषपाणपविधिको वि अवगम्मइ पुन्वभवीअचेअन्नाविची। ___ जइ पुणजम्मो भवे, तया पुलजम्मस्सरण कई न होइ? इअ भवेज पसिणो । परंतु वट्टमाणजीवणस्स वि पुषघडणा न सवा सरणमागच्छंति, ता पुन्वभवस्सरणं तु साहाविअमेव अञ्चंत-दुक्करं। जत्य जम्मकंति-सरीरकंति-इंदियकंती भवेज, एवंभूअमखंडपुन्वभवस्स परं परावट्टगं भवेज, तत्य केरिसं णाम पुबजम्मणसरणं! तहावि कस्सइ कस्सइ महाणुभावस्स दाणि वि पुन्बजम्म-सरणं जाअइ । तबुत्तंत-आवेअणं पि गवेसण-परिक्खासमेअंअणेगहुत्तं पयडीभूअं देसस्स पसिद्धपत्तिासु।
जइ न सिआजम्मतरस्स, अदिहस्स (कम्पस्स) वा अत्थितं, ता मणुस्स-किईए फलं एडलोइन