SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ य एक्कं न होर, एवं इंदियाणि विसयग्रहणे साहणाणि संति, अओ तडुआरेण जो साहगो अत्यि–विसयगाहगो अत्यि, सो इंदिएहितो भिन्नरूवेण सिज्झइ । इंदियाणि जइ साहगाणिविसयगाहगाणि मनेज, ता तं न घडइ । ताणि हि पंच अत्थि, ता विसयगाहगा एकंसि सरीरे पंच हवेन्ज । इणं नोववजइ । सव्वेसि हि इंदिय- . विसयाणं गाहगो एको एव अणुभविजइ । तहाहि, रूवग्गहणं चकम्खुणा हवइ, रसाइ-गहणं च रसणाईहिं, इत्यं भिन्न भिन्न-एकेक-निच्छिविसयाणि इंदियाणि अस्थि, किंतु चक्खुदारेण जो रूवस्स गाहगो अस्थि, स एव रसणाइबारेण रसाईणं गाहगो अत्यिः अत्या चक्खुआइसदियदरेण रूवाइविसयाणं गाहगो को वि एको भिन्नो एव अणुभविजइ । दिहीभ दंसणे जाअंते दठ्ठत्तेण दिही नाणुभविजइ, किंतु का वि अन्नेव एगा सत्ती अणुहोई अइ, सेव य सत्ती फासणेण फासे हवंते फासकत्तुत्तेण वि अणुभविज्जइ, तहेव सेव सत्तीरमणार रसगणे, नासाए गंधगहणे, मवणेण सहसवणे
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy