________________
वित्तणो संति । वह्माणि अबुद्धिवायस्स वायावरणं पारण एआरिसं पसरमाणं दीसइ जं, परंपरागयपुराणपद्धइअ - पमाण - तहिंतो तेमिं माणसं समाहिअं न भवइ । निस्संदेह, अज्ज संप अपद्धईए वेण्णाणि - आलो अणाए अहिअं मोल्लमत्थि; ताए चैत्र रीईए कीरमाणं तत्तालोअणं अज्ज अहिअं उब भोगिं आगरिसकारि च भवइ ।
सुहदुह - वेअणं जं सरीरफासि नत्थि, किंतु अंतप्फासिमत्थि, तयाधारेण सरीरभिन्न-सत्तिबिसेसस्स पइज्जइ अत्थित्तं । पाईण-दारिसणिहिं पि अप्पसिद्धि-मीमंसाए मुक्खतेण अस्स अणुभवस्स संविहिअमासयणं ।
इंदियाणि विसयग्गहणस्स साहणाणि संति । तेसि च साहज्जेण बिसयगाहगं किंपि तत्तं पिहमत्थि त्ति पइज्जइ | Tere सानाखा अत्थि, परंतु तेण मागं साहणं च एकं न होइ । जहा लवित्तेण लुण, परंतु तेण लवितं लबिआ