________________
अज्झत्ततत्तालोओ
२१
एवं च जो दुब्बलमाणसम्मि
धम्मो अहिंसा लहर पठ्ठे ।
अओ अहिंसा खलु वीर-धम्मो
[ तीअं
बीरो हु सम्पाला वीर-धम्मं ॥
२२
परम्मि सारीरिअसोरिअस्स
पदंसणाओ अहिओयसालिं । सण्णाणचित्तस्स समत्थिरत्तं
हिंसाई उक्किट्ठबला अहिंसा ||
२३
हिंसापसूई पडिहिंसगत्तं
वरेण वेरस्स परंपरा य । बलं अहिंसा खलु वरि-चित्तं
णामंद, तोसेइ, वसीकरंद ॥
२४
तेओ परो एस पर सिरीमा
इणं परं भग्गमिदं महत्तं ।
नरिन्द-देविन्द - मुणिन्दमुंढ
णमंसिअं सच्चमहव्वयं जं ॥