SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ६१४ . हेमचन्द्राचार्यविरचितं . [४.३९७मोनुनासिको वो वा ॥ ३९७ ॥ अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कैवलु कमलु । भैवरु भमरु | लाक्षणिकस्यापि । जिव । तिवँ । जेवँ । तेवँ । अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव ॥ तसु पर समलेउ जम्मु ॥ [३९६.३] वाधो रो लुक् ॥ ३९८ ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग्वा भवति ॥ जइ केवई पावीसु पिउँ॥ [३९६.४] पक्षे । जइ भग्गा पारकडा तो सहि मज्झु प्रियेण ॥ [३७९.२] अभूतोपि क्वचित् ॥ ३९९ ॥ अपभ्रंशे कचिदविद्यमानोपि रेफो भवति ॥ : बासु महारिसि ऍउ भणइ जई सुइ-सत्थु पमाणु । मायेहँ चलण नवन्ताहं दिवि दिवि"गङ्गा-हाणु ॥ १॥ कचिदिति किम् । वासेण वि भारह-खम्भि बद्ध ।। .. आपद्विपत्संपदां द इः ॥ ४००॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य इकारो भवति ॥ . अणउ करन्तहो पुरिसहों आवइ आवइ । विवइ । संपइ ॥ प्रायोधिकारात् । गुणहिँ न संपय कित्ति पर [३३५.१] ॥ कथं-यथा-तथां थादेरेमेमेहेधा डितः॥४०१॥ अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति । १ A कम्बलु. २ A भम्वरु. ३ A °पि । जेम्व । तेम्व । अना. ४ Bते । जावं. ता। अना°.५ B°भलज.६ A B केम्वइ. ७ A पिउ।जइ.८ P प्रिएण. ९ P मायहे. १०A नमंताहं. ११ PB दिवेदिवे. १२ P °र इकारो भो. १३ B इर्भ। १४ B परा. १५ A°था था.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy