SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ६१० हेमचन्द्राचार्यविरचितं [४.३८६बहुत्वे हुँ ॥ ३८६ ॥ त्यादीनामन्त्यत्रयस्य संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति ॥ खग्ग-विसाहिउँ जहि लहडं पिय तहिं देसहिं जाहुँ। रण-दुभिक्खें भग्गाई वि] जुज्झें न वैलाहुं ॥१॥ पक्षे । लहिमु । इत्यादि ॥ हि-स्वयोरिदुदेत् ॥ ३८७॥ पञ्चम्यां हिस्वयोरपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति । कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि। .. कवल जि पाविय विहि-वसिण ते चैरि माणु म मेल्लि ॥१॥ उत् । भमरा एत्थु वि लिम्बडइ के वि दियहडा विलम्बु । ' घण-पत्तलु छाया-बहुल फुल्लइ जाम कयम्बु ॥२॥ एत् । प्रिय ऍम्वहिं करें सेल्लु करि छेड्डहि तुहुँ करवालु । जं" कावालिय बप्पुंडा लेहिं अभग कवालु ॥ ३ ॥ पक्षे । सुमरँहि । इत्यादि ॥ वय॑ति-स्यस्य सः ॥ ३८८ ॥ अपभ्रंशे भविष्यदर्थविषयस्य स्यादेः स्यस्य सो वा भवति ॥ १B°त्यसंबंधिषु ब.२A खग्गिवि'. ३ P°साहिउं. ४ A लहुहूं. ५B°सहि. ६ A दुन्भिक्खि; B दुन्भिक्खे. ७ B विण जुज्झे. ८ P चलाईं; B विलाएं. ९ B पंचम्यां. १० Bज. ११ A वसिणि; Bवसेण. १२Bचर. १३ A किविं. १४ Bपत्तल° १५B बहुल, १६ A B जाम्व. १७ P पिअ. १८Aएमहिं. १९B करि. २०Aछडुहि; B छट्टहि. २१ P जे. २२ B बप्फडा. २३ B अभग्ग. २४ A सुस्वमर'; B सुमुर°. २५ A °दर्थे वि.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy