SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ४.२९९] प्राकृतव्याकरणम् । ५८७ जो जः ॥ २९४ ॥ मागध्यां व्रजेर्जकारस्य जो भवति । यापवादः । वैञदि || छस्य श्रोनादौ ।। २९५ ॥ मागध्यामनादौ वर्तमानस्य छस्य तालव्यशकाराक्रान्तश्वो भवति ॥ गश्च । उश्चलदि । पश्चि । पुश्चदि || लाक्षणिकस्यापि । आपन्नवत्सर्लंः । आवन्न वचले || तिर्यक् प्रेक्षते । तिरिरच्छिं पेच्छइ । तिरिश्चि पेस्कँदि || अनादाविति किम् । छाले ॥ क्षस्य कः ।। २९६ ॥ मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति || | ल-कैशे ॥ अनादावित्येव । खय-यलहला । क्षयजलधरा इत्यर्थः ॥ स्कः प्रेक्षाचक्षोः ।। २९७ ॥ मागध्यां प्रेक्षेराचक्षेश्च क्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामूलीयापवादः ॥ पेस्कदि । आचस्कदि || तिष्ठश्चिष्ठैः ।। २९८ ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठे इत्यादेशो भवति ॥ चिदि ॥ अवर्णाद्वा ङसो डाहः ॥ २९९ ॥ मागध्यामवर्णात्परस्य ङसो डित् आह इत्यादेशो वा भवति ।। हगे न "ऍलिशाह कम्माह काली । भगदत्त- शोणिदाह कुम्भे ! पक्षे । भीमशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए डुक्कय-शोके उवशमदि ॥ ण १ B व्रजेर्जः २ B जो. ३ B वजदि. ४B २९५ ॥ अनादौ ५B 'श्च। उ°. ६ B °ल: । आवन्नवच्छले । आ. ७ A तिरश्चि ८ Bपेश्चदि. ९ A°स्य क. १० A यशक. ११ B ° कसे. १२ B° चक्ष्योः १३ A °चिट्ठः १४ A चिट्ठ १५ P ईदिशा. १६ B भदन्त १७P णश्श. १८ P घुड्डु .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy