SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ४.१८९] प्राकृतव्याकरणम् । ५६९ ५६९ • प्रविशे रिअः ॥ १८३ ॥ प्रविशेः रिअ इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥ प्रान्मृश-मुषोर्हसः ॥ १८४ ॥ प्रात्परयोर्मेशतिमुष्णात्योर्व्हस इत्यादेशो भवति ॥ पम्हुसइ । प्रमृशति । प्रमुष्णाति वा ॥ पिपर्णिवह-णिरिणास-णिरिणज-रोश्च-चड्डाः ॥ १८५ ॥ पिरेते पञ्चादेशा भवन्ति वा । णिवहइ । णिरिणासइ । णिरिणजइ। रोश्चइ । चडुइ । पक्षे पीसइ ॥ भषेर्मुकः ॥ १८६॥ भषेर्धक्क इत्यादेशो वा भवति । भुक्कइ । भसइ ॥ कृषेः कडे-साअड्डाश्चाणच्छायञ्छाइञ्छाः ॥ १८७ ॥ कृषरेते षडादेशा वा भवन्ति ॥ कट्टैइ । साअर्दुइ । अञ्चइ। अणच्छइ । अयञ्छइ । आइञ्छइ । पक्षे । करिसइ ॥ . ... असावक्खोडः ॥ १८८॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडेई । असिं कोशात्कर्षतीत्यर्थः ॥ - गवेषेर्दण्दुल्ल-ढण्ढोल-गमेस-घत्ताः ॥ १८९ ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति ॥ ढुण्दुल्लइ । ढण्ढोलइ । गमेसइ । घत्तइ । गवेसइ ॥ ___१ B °मुष्णाति ॥. २ B °र्णिव्वह'. ३ B °रिणिज. ४ B कट्ट. ५ B °साअट्ठा. ६ B साअट्ठइ. ७ B °क्खोडइ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy