SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्राचार्यविरचितं [ ४.११६ तुडेतोड तुट्ट- खुट्ट- खुडो क्खुडोछुक- णिलुक लुकोनूराः ॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्टइ । खुट्टइ | खुडइ । उक्खुडइ । उल्लुक्कइ । णिलुक्कइ | लुक्कइ । उरइ । तुडइ ॥ घूर्णो घुल-घोल - घुम्म-पहल्लाः ।। ११७ ।। घूर्णरेते चत्वार आदेशा भवन्ति ॥ घुलइ । घोलइ । घुम्मइ । पहल्लइ ॥ ५६० विवृते सः ॥ ११८ ॥ विवृतेस इत्यादेशो वा भवति ।। ढंसइ । विवट्टई ॥ क्कथेरट्टः ।। ११९ । कथेरट्ट इत्यादेशो वा भवति || अट्टइ | कढइ ॥ ग्रन्थो गण्ठः ।। १२० ॥ प्रथेर्गण्ठ इत्यादेशो भवति । गण्ठइ । गण्ठी ॥ मन्थेर्घुसल - विरोलौ ॥ १२१ ॥ मन्थेर्घुसल विरोल इत्यादेशौ वा भवतः ।। घुसलइ । विरोलई । मन्थइ । ह्लादेरवअच्छंः ।। १२२॥ ह्रदतेर्ण्यन्तस्याण्यन्तस्य च अवअच्छे इत्यादेशो भवति ।। अवअच्छंइ । होते | हृदयति वा ॥ इकारो ण्यन्तस्यापि परिग्रहार्थः ॥ नेः सदो मजः ।। १२३ ॥ निपूर्वस्य दो मज्ज इत्यादेशो भवति ॥ अत्ता एत्थ मज्जइ ॥ छिदेर्दुहाव- णिच्छल्ल- णिज्झोड- णिव्वर - णिल्लूर - लूराः ॥ १२४ छिदेरेते षडादेशा वा भवन्ति ॥ दुहावइ । णिच्छल्लइ णिज्झोss | णिव्वरइ । णिल्लूरइ । लूरइ । पक्षे । छिन्दइ ॥ १ B°णिलुक्क°. २ B ° कोच्छूराः ३ B णिलुक्कइ ४ B उच्छूरइ. ५B घूर्णेर्घु. ६ B ग्रंथो गं° ७ B°शौ भ° ८ B°इ ॥ ल्हा' ९B ल्हा. १० B °अत्थ ं. ११ B सदेर्म . .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy