SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ४.९८] .. प्राकृतव्याकरणम । ५५७ मुचेश्छड्डावहेड-मेल्लोस्सिक-रेअव-णिल्छुञ्छ-धंसाडाः ॥९१॥ मुञ्चतेरेते सप्तादेशा वा भवन्ति ॥ छडुइ । अवहेडइ । मेल्लइ । उस्सिंकइ । रेअवइ । णिल्लुञ्छइ । धसाडइ । पक्षे । मुअइ ।। दुःखे णिवलः ॥ ९२ ॥ दुःखविषयस्य मुंनेः णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः ।।. वञ्चेर्वेहव-वेलव-जूरवोमच्छाः ॥ ९३ ॥ वचतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवइ । वेलवइ । जूरवइ । उमच्छइ । वश्चइ ।। रचेरुग्गहावह-विडविड्डाः ॥ ९४ ॥ रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहइ । अवहइ । विडविडुइ । रयइ ॥ .. समारचेरुवहत्थ-सारव-समार-केलायाः ॥ ९५ ॥ समारचेरेते चत्वार आदेशा वा भवन्ति ॥ उवहत्थइ । सारवइ । समारइ.। केलायइ । समारयइ ॥ सिचेः' सिञ्च-सिम्पौ ॥ ९६ ।। सिनतेरेतावादेशौ वा भवतः ॥ सिञ्चइ । सिम्पइ । सेअइ ॥ प्रच्छः पुच्छः ॥ ९७॥ . पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ ॥ __गर्जेर्बुक्कः ।। ९८॥ गर्जतेर्बुक्क इत्यादेशो वा भवति ।। बुक्कइ । गजइ ।। १ AB °ल्लोसिक. २ B णिलुञ्छ'. ३ A मुंचतेः स. ४ B उसिक्कइ. ५ B णिच. ६ B मुचो. ७ B णिच्चलेइ. ८ B °शा भ°. ९ P °बिडाः, १०P °विडइ. ११ A सिंचेः. १२ B प्रच्छेः,
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy