SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५०२ हेमचन्द्राचार्यविरीचतं [ २.१९४ वेव्व च आमन्त्रणे ॥ १९४ ॥ वेव्व वेब्वे च आमन्त्रणे प्रयोक्तव्ये ॥ वेव्व गोले । वेव्वे मुरन्दले वहसि पाणिअं ॥ मामि हलाहले सख्या वा ।। १९५ । एते सख्या आमन्त्रणे वा प्रयोक्तव्याः ॥ मामि सरिसक्खराण वि ॥ पणवह माणस्स हला || हले हयासस्स । पक्षे । सहि एरिसि चिअ गई ॥ दे संमुखीकरणे च ॥ १९६ ॥ संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिअ ताव सुन्दरि ॥ दे आ पसिअ निअत्तसु । हुं दान-पृच्छा - निवारणे ॥ १९७ ॥ हुं इति दानादिषु प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चिअ || पृच्छायाम् । हुँ साह सब्भावं || निवारणे । हुं निल्लज्ज समोसर ॥ हु खु निश्चय-वितर्क-संभावन - विस्मये ॥ १९८ ॥ 1 खु इत्येतौ निश्चयादिषु प्रयोक्तव्यौ । निश्चये । तं पि हु अच्छिन्नसिरी । तं खु सिरीऍ रहस्सं ॥ वितर्कः ऊहः संशयो वा । ऊहे । न हु वरं संगहिआ । एअं खु हसइ ॥ संशये । जलहरो खु धूमवडलो खु || संभावने । तैरीउं ण हु णव इमं । एअं खु हसइ || विस्मये । को खु एसो सहस्स-सिरो || बहुलाधिकारादनुस्वारात्परो हु प्रयोक्तव्यः ॥ ऊ गर्हाक्षेप - विस्मय- सूचने ॥ १९९ ॥ ऊ इति गर्हादिषु प्रयोक्तव्यम् ॥ गर्हा । ऊ णिल्लज्ज || प्रक्रान्तस्य वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ किं मए भणिअं || विस्मये । ऊ कह मुणि अहयं ॥ सूचने । ऊ केण न विणायं ॥ B १ B पाणीयं. २ B °ते । हुं गेहण्ह अप्पणोव्विअ. ३ A साहस; साहुसु. ४ P° सिरिं; B ° सिरीयर° ५ B तरिउं. ६ B णवरं. ७B. मुणिणा.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy