SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ २.१८० प्राकृतव्याकरणम् । ४९९ शब्दाश्च । अवयासइ । फुम्फुल्लइ । उप्फालेइ । इत्यादयः । अतएव च कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवस्--प्रचेतस्-प्रोक्त-प्रोतादीनां किबादिप्रत्ययान्तानां च अग्निचित्सोमत्सुग्लसुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः शब्दान्तरैरेव तु तदर्थोभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिगुरुः । विष्टरश्रवा हरिरित्यादि । घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दरयड-परिघटुं । तद्दिअस-निहट्ठाणङ्ग इत्यादि ॥ आर्षे तु यथादर्शनं सर्वमविरुद्धम् । यथा । घट्ठा । मट्ठा । विउसा। सुअ-लक्खणाणुसारेण । वक्कन्तरेसु अ पुणो इत्यादि । अव्ययम् ।।.१७५ ॥ .. अधिकारोयम् । इतः परं ये वक्ष्यन्ते आ पादसमाप्तेस्तेव्ययसंज्ञा ज्ञातव्याः ॥ तं वाक्योपन्यासे ॥ १७६ ॥ तमिति वाक्योपन्यासे प्रयोक्तव्यम् ॥ तं तिअस-बन्दि-मोक्खं ।। .. आम अभ्युपगमे ।। १७७॥ आमेत्यभ्युपगमे प्रयोक्तव्यम् ।। आम बॅहला वणोली ॥ . ...णवि वैपरीत्ये ॥ १७८ ॥ णवीति वैपरीत्ये प्रयोक्तव्यम् ।। णवि हा वणे ।। ... पुणरुत्तं कृतकरणे ॥ १७९ ॥ पुणरुत्तमिति कृतकरणे प्रयोक्तव्यम् । . अइ सुप्पइ पंसुलि णीसहेहि अङ्गेहि पुणरुत्तं ॥ हन्दि विषाद-विकल्प-पश्चात्ताप-निश्चय सत्ये ॥ १८० ॥ हन्दि इति विषादादिषु प्रयोक्तव्यम् । १ BP एव कुष्ट'. २ A सुग्लु. ३ B°घड. ४ B°व्यसंशका.५ B बहुला,
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy