SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ [० ८.४.४४८] अष्टमः सर्गः । श्रीमज्जिनेश्वरयतीश्वरदत्तदीक्षाशिक्षोत्र पूर्णकलशो गणिरल्पबुद्धिः । अन्योपकारिषु पदं परिलब्धुकामो वृत्त्यानया किमपि तत् प्रकटीचकार ॥ १० ॥ साहित्यतर्कागमशब्दविद्या शाणानिशातीकृतबुद्धिधारः । चिच्छेद लक्ष्मीतिलको गणिर्मे सब्रह्मचारी स्खलितोक्तिवल्लीः ॥ ११ ॥ यदत्र वितथं किंचित् बुद्धिमान्द्यात् प्रजल्पितम् । प्राज्ञैर्मयि कृपां कृत्वा तच्छोध्यं शुद्धमानसैः ॥ १२ ॥ नीराज्यार्केण पूर्व मरकतघटिते भाजने व्योनिं धृत्वा पुष्पाण्यृक्षाणि सार्विः कुमुदवनसुहृन्माङ्गलिक्यप्रदीपम् । धाता शान्त्यै विधत्ते सकलदिगधिपौनत्वलं यावदेषा स्तात्तावन्मौक्तिकस्रग् बुधहृदि विवृतिः प्राकृतद्व्याश्रयस्य ॥ १३ ॥ समर्थिता विक्रमराजवर्षे हयान्तरिक्षज्वलनेन्दुसंख्ये । पुष्यार्कशस्यामलफाल्गुनैका दशीतिथौ व्याश्रयवृत्तिरेषा ॥ १४ ॥ मानं त्रिंशदधिकद्विचत्वारिंशच्छतान्यभूत् । प्रत्यक्षरं गणनयामुष्या वृत्तेरनुष्टुभाम् ॥ १५ ॥ ॥ प्र० ५२१ ।। निखिलग्रन्थानं ४२३०॥ २९९ १. सार्चिः कु ? २ पानामलं ?
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy