SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः मङ्गलाच ७४ प्रथमः सर्गः मङ्गलाचरणम् । २-२७ अणहिलनगरवर्णनम् । २८ तत्र कुमारपालनृपस्थितिः। । २९-४७ नृपस्य वर्णनम् । ४८ महाराष्ट्रादिदेशागतसूतवचनप्रस्तावः । ४९-७० सूतोक्तिप्रकारः । राज्ञः शयनोत्थानम् । ७२,७३ राज्ञः प्रातस्त्यं कृत्यम् । र ज्ञोग्रे अन्यनृपस्थितिः । ७५-७८ राज्ञः पार्श्व चामरधारिवारयुवतिस्थितिः । ७९,८. राजानं प्रति द्विजाशीर्वादः । । राशस्तिलकधारणम् ।। ८२ - धृष्टाधृष्टलोकविज्ञप्तिनिशमनम् । तिथिश्रवणम् । राज्ञो मातृगृहगमनम् । मातृणां रत्नादिसमर्पणम् । देवानां देवीनां चाग्रे गीतम् । कुलजरत्यादीनां वसुसमर्पणम् । ८८.. लक्ष्मीपूजनम् । ८९,९० ततो गुणनिकां कर्तुं श्रमगृहगमनम् । .. द्वितीयः सर्गः १-२० राज्ञो मलश्रमादि । २१ बहिर्गमनार्थ कुञ्जरानयनम् । २२-३१ कुञ्जरवर्णनम् । १२ राज्ञः कुञ्जरारोहणम् ।
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy