SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ [० ८.४.२०७] सर्गः 1 २३९ गहि-जि-वयो गुण-ठाण - वलग्गिओ चडर मुक्खं । भव-सुह अणगुम्मडिओ अगुम्मिओ मोहणिजेहिं ॥ ४७ ॥ अहिऊलइ कम्म-गणं आलुबइ इन्धणं जहा डहणो ॥ वलणिज-हरण - बुद्धी गिण्हन्तो भयवओ वयणं ॥ ४८ ॥ सप्तमः णिल्लसिअ । ऊसलिअ । ऊसुम्भिअ । पुलआश्रमाण । गुञ्जोल्लिअ । अरोअइ । उल्लसिअ । उल्लसेरूसलोसुम्भ- णिल्लस- पुल आअ-गुञ्जोल्लारोआः ” [ २०२ ] ॥ भिसन्त । भासिर । “ भासेर्भिसः " [ २०३ ] ॥ गसिअ । अघुिसिअ || " ग्रसेर्धिसः " [ २०४ ]ll ४७. अवगाहितजिनवचनः परिभावितार्हद्भाषितः गुणस्थानानि मिथ्यात्वादीनि तेषु आरूढः । आद्ये सर्वदावस्थानाद् आरोहो न घटत इति उत्तरोत्तरगुणस्थानेषु कृतावस्थान इत्यर्थः । भवसुखेन अमुग्धः अमोहितो वा । मोहयन्तीति मोहनीयाः स्यादिविषयास्तैरमोहितः . अमूर्छितो मोक्षम् आरोहति • अध्यास्ते ॥ ओवाहए । ओगाहिअ । " अवाद्गाहेर्वाह: " [ २०५] ॥ आरुहेश्वड- वलग्गौ ” [ २०६ ]॥ वलग्गिओ | चडइ । (( अणगुम्मडिओ । अगुम्मिओ । मोहणिजेहिं । “मुहेर्गुम्म-गुम्मडौ” [२०७] ॥ ४८. . प्राह्यग्रहणबुद्धिः उपादेयार्थोपादानमतिः अत एव भगवतः अर्हतो वचनं सकलोपादेयमूर्धमुकुटं भगवत्सिद्धान्तं गृह्णन् अङ्गीकुर्वन् । तदुपदिष्टं समाचरन्नित्यर्यः । कर्मगणं ज्ञानावरणादिवातं दहति भस्मसात् करोति । विनाशयतीति यावत् । इन्धनं यथा दहनो दहति ॥ १ C आरो°. २ C अपरोहिति. ३ B उहावए; C ओहावए. ४ B drops गुम्म ५ C वराणीदि.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy