SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सतमः सर्गः । २३७ [है० ८.४.१९९] अणडिम्भन्त - ल्हसाविअ-कुतित्थिअं थिरमसंसि जिण-वयणं । जर - मरण - वोजिराणं भव- डरिआणं हरउ तासं ॥ ४२ ॥ सो वजह न भवाओ गुरूहिँ साहूहिं णुमिअ-सम्मत्तो । णिमिअ-मणो जिण - समए कया वि जो न हु पलोट्टेह ||४३|| यस्य स तथा । अहासितस्वकुलः अलज्जितनिजक्षत्रियवंशस्तादृग्वीरव्रतेन तत्त्वं विज्ञाय प्रव्रज्याङ्गीकारात् भगवान् प्रभवप्रभुः प्रभवसूरिर्जयति ॥ "" विअसाविअ । कोआसिअ । वोसट्टिअ । “ विकसे:- को आस-वोसट्टौ ' [ १९५ ] ॥ हसिर । अंणगुञ्जाविअ । " हसेर्गुञ्जः " [ १९६] ॥ ४२ अस्रंस्ताः स्वमतोद् अभ्रष्टाः सन्तः स्रंसिता भ्रंशम् आपिताः कुतीर्थिका येन तत् तथा । स्थिरं ध्रुवं महाविदेहादिक्षेत्रेषु सर्वदा सद्भावात् अतएव अस्रंसि न कथमपि स्रंसते जिनवचनं जरामरणत्रस्तानां 1. भवत्रस्तानां त्रासं भयं हरतु ॥ अणडिम्भन्त । ल्हसाविअ । असंसि । संसेर्व्हस-डिम्भौ ” [१९७] ॥ ८८ ४३. गुरुभिः धर्माचार्यैः । कैर्गुरुभिः । साधुभिः । न्यस्तसम्यक्त्वः आरोपितसम्यक्त्वः न्यस्तमनाश्च सन् जिनसमये हु निश्चितं यः कदापि न पर्यस्यति न विपरीतो भवति स भवाद् न बिभेति । परमपदप्राप्तिहेतुसम्यक्त्वार्हत्समयनिश्चल मनस्त्वाद् न भीतिं करोतीत्यर्थः ॥ वोजिराणं । डरिआणं । तासं । वज्जइ । " त्रसेर्डर - वोज - वब्बाः " [ १९८ ] ॥ मिअ । णिमिअ " न्यसो णिम-णुमौ ” [ १९९] ॥ १ C अणु. २ B°दा° ३ B om. तत्. ४ BCD पर्यवस्यति.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy