SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ [है० ८.३.१४८] पञ्चमः सर्गः । १६५ तंसि तहा एस म्हि अ अंम्हत्थि जुव म्ह सम-गुण म्हो अ । गायाम इअ नव-लट्ट - गोविआणं इदो वत्ता ॥ ७२ ॥ . अस्थि अहं तुममेसा दरिसेइ न का वि कुसुम - विन्नाणं । इअ भणिअ का विकारइ मुचुकुन्दाओ कुसुम- हरणं ॥ ७३ ॥ अलि-गुखिअं करावर मालिणि- हल्लप्फलं करावेह | जाणावइ रह- लीलं मयणं भावेइ पारती ॥ ७४ ॥ ७२. हे सखि त्वम् असि तथा एषा अहम् अस्मि वयं च स्मः । तथा युताः स्नेहाद् एकत्र मिलिता वयं स्मः । समगुणाः तारुण्यतारमधुरस्वरत्वादिना तुल्याश्च वयं स्मः । तथा वयं गायामः गीतं कुर्मः । इतः अस्मिन् हेमन्तशिशिरकाले नवलद्वागोपिकानां नूनमहारजैत-रक्षकत्रीणाम् इति एवं वार्ता परस्परम् आलापाः ॥ तंसि । ८८ सिनाऽस्तेः सिः ” [ १४६ ] ॥ ७३. हे सखि अहम् अस्मि । त्वम् असि । एषास्ति । परं न कापि कुसुमविज्ञानम् अद्भुतमाल्यादिग्रथनकलां दर्शयति प्रकटयति । इति एवं भणित्वा उक्त्वा [ कापि ] मुचुकुन्दात् वृक्षविशेषात् कुसुमाहरणं पुष्पमाल्यादिरचनाचातुर्यख्यापनाय पुष्पावचयं कारयति सखीपाशर्वाद् विधापयाति ॥ " मिमोमै म्हिम्होम्हा वा । म्हो । "" म्हि | [१४७] | पक्षे अम्हत्थि । अस्थि । “अस्थिस्त्यादिना” [१४८] इति च अस्तेस्त्यादिभिः सह अत्थि । ७४. पारत्ती कुसुमविशेषः अलीनां गुञ्जितं कारयति मकरन्दपानदानेन हर्षकारित्वाद् रुतं विधापयति । मालिनीनाम् औत्सुक्यम् अपरपुष्पेभ्यः सौरभादिना विशिष्टत्वेन त्वरां कारयति । रतिलीलां १ B अम्हि° २ D°रजन'. ३ D स्वस्य माल्या ..
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy