SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १५२ कुमारपालचरिते उब्भ य तुम्हं तुब्भ य उम्ह य उयह तह उज्झ तह तुज्झ । पुप्फञ्जलि-दाण-कए नीवावचए किमालस्सं ॥ ३० ॥ भे तुब्भ तु वो तुभं तुब्भाण तुवाण तुम्ह तुम्हं च । . तुम्हाण य पल्ललओ विम्हरिअं किं जलाणयणं ॥ ३१ ॥ . तुझं तुज्झ तुमाणं तुमाण उम्होण अवि अ उम्हाणं । मत्त-जलवायसुड्डावणेण जल-कलुसणं किमिमं ॥ ३२ ॥ तुंब्भाणं तुज्झाणं तुहाण तुम्हाणमह तुवाणं च । तुज्झाण तुहाणमिमं मत्त-वलायासु किं रमणं ॥ ३३ ॥. तुमए तए तइ तुमे तुमाइ तुज्झम्मि तुम्मि तुब्भम्मि। तुम्हम्मि तुहम्मि तुवम्मि तुमम्मि भणाम जूहि-कए ॥३४॥ ३०. हे सख्यः तव ७ पुष्पाञ्जलिदानकृने कुसुमाञ्जलिविधाननिमित्तं किं नीपानां धाराकदम्बकुसुमानाम् अवचये चुण्टने आलस्यम् । न मन्दादरत्वं कर्तुं युक्तम् इति भावः ॥ ३१. हे हलाः युष्माकं १० पल्वलाजलानयनं किं विस्मृतम् ॥ ३२. हे वयस्याः युष्माकं ६ मत्तजलवायसोडायनेन पुष्टमद्क्षेपणेन कृत्वा किमिदं जलकलुषणम् । तत्संमुखं लेष्टक्षेपणादिना पानीयाविलीकरणं नोचितम् इति भावः ।। ३३. हे आल्यः युष्माकं ७ मत्तबलाकासु पुष्टसारिकासु किमिदं रमणम् । पूजाप्रस्तावे न क्रीडितुं युक्तम् इति भावः ॥ ३४. हे सध्रीच्यः त्वां १२ यूथीकृते मागधीनिमित्तं भणामः आदिशामः । “द्वितीयातृतीययोः सप्तमी" [३.१३५ ] इत्यनेन द्वितीयायाः सप्तमी ॥ १ B तुभं; C doubtful between तुन्भं and तुझं. २ C तुम्हाण. ३ B अम्हाणं. ४ D omits 33,34 and 35. ५ BC हल्यः, ६ Bयुष्माकं ८.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy