SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ संहितैकपदे नित्या. नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ (९०) रः पदान्ते विसर्गस्तयोः । १ । ३ । ५३ । पदान्तस्थस्य रस्य तपोविरामाघोषयोबिसर्गः स्यात् । वृक्षः स्वः, कः कृली । पदान्त इति किम् ? ईलें ।। ५३ ।। रुः षष्ठी, पदान्ते विसर्गः, तयोः सप्तमी । तत्पदेन विरामाघोषयोपरामर्शो विरामविषयेऽघाषे वा परतः इत्यर्थः । र इत्यनेन 'निरनुबभ्धग्रहणे सामान्येनेति न्यायात् रो: रेफस्य च ग्रहणम् । वृक्ष इति विरामविषये रोरुदाहरणम् स्व इति विरामविषये रेकस्योदाहरणम् । कः कृतीयघोषे परे रोरुदाहरणम् । ईरिक् गतिकम्पनयो:, वर्तमानाते, 'अब रेफस्यापदान्तत्वात् न विसर्गः । विरामाषोषयोरिति विरामविषये अघोषे च परत इत्यर्थः । अर्थवशादेव सप्तमी द्विधा भिद्यते, एका सप्तमी वैषयिकेऽधिकरणे, अपण औपश् लेषिकेऽधिकरणे । यदा स्वभावोऽपि बुद्ध. युल्लिखिताकारेण गृह्यमाणो वस्तुरूपतां प्राप्नोति तदोपश्लेक्सम्भवे विरामे परतः इत्यप्यर्षो भवति । ननु नृपतेरपत्यं 'अनिदमय० | ६ | १ | १५ | इति ये अत्र प्रकृतसूत्रेण विसर्ग: कथं न भवतीति चेत्सत्यम् 'असिद्ध' बहिरङ्गमन्तरङ्ग' इति न्यायेनास्तरङ्ग' विसर्गे कर्तव्ये प्रत्ययाश्रितत्वेन बहुस्थान्याश्रितत्वेन च बहिरङ्गस्वारादेशस्यासिद्धत्वात् विसर्गो न भवति एव 'रः कख ० ' | १|३|| इति क ) ( पावपि न भवतः । अन्वित्यधिकारात् गीः, धूः, सजूः षु. आशीषु इत्यादिषु पूर्व दीर्घत्वं पश्चाद्विसर्गः अन्यथा पूर्व विसर्गे कृते इरुरारभावात् 'पदान्ते' २|१| ६४ । इति दीर्घो न स्यात् ॥ ५३ ॥ रख्या गि । १ । ३ । ५४ । पदान्तस्थस्य रस्य ख्याति परे विसर्ग एव स्यात् । कः ख्यातः, नमः ख्यात्रे ॥ ५४ ॥ यागि- पूर्वेणैव सिद्ध नियमार्थमिदम् तेन जिह्वामूलीयो न
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy