SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ( २२१ ) कुत्सितास्त्रयः, के वा त्रयः, कत्त्रयः, कुत्सितास्त्रय एषां के वा त्रयः एषां कत्त्रयः ।।१३३।। . काऽक्षपथोः ।३।२।१३४॥ अनयोरुत्तरपदयोः कोः का स्यात् । काक्षः । कापथम् ॥१३४॥ अयं भावः-उत्तरपदत्वदशायामुभयोविशेषस्य कस्यचिदनुपलभ्यमानत्वेन कस्य ग्रहणं कस्य नेति विनिगमकस्यानुपलब्धे अक्षशब्दस्याकारान्तस्य कृतसमासान्तस्य च ग्रहणम् । कुत्सितोऽक्षः-काक्ष:-पाशकादि । इन्द्रिये त्वक्षशब्दस्य क्लीबत्वं स्यात्-कुत्सितमक्षमिन्द्रियं काक्षम् । कुत्सितोऽक्षःधूः-स्थितश्चकाकर्षकः काष्ठविशेषो यस्य सः-काक्षो रथः, कुत्सितमक्षि अक्षं बाऽस्य काक्षः 'सक्थ्यक्ष्णः स्वाङ्गे'।७।३।१२६॥ इति ट: समासान्तः 'अवर्णवर्णस्य' ।।४।६८। इतीवर्णस्य लोपेऽक्षशब्दो निष्पद्यते तस्मिन्परे कोः कादेशः । कुत्सितः पन्थाः-कापर्थम् । अस्य तत्पुरुषसमासत्वेनोत्तरपदलिङ्गत्वस्यौचित्येऽपि लिङ्गानुशासने ‘पथः संख्याऽव्ययोत्तर०' इति पाठात् कापथमिति क्लीबत्वमुक्तम् । अनीषदर्थार्थं वचनम् ईषदर्थे तुं “अल्पे' ।३।२।१३६। इत्येव सिद्धम् ।।१३५।। पुरुष वा ।३।२।१३५॥ पुरुषे उत्तरपदे कोः का वा स्यात् । कापुरुषः । कुपुरुषः ॥१३५॥ कुत्सितः पुरुषः-कापुरुषः, कुपुरुषः, कुत्सितः पुरुषः, अस्मिन्-कापुरुषो ग्रामः, कुपुरुषो ग्रामः । अनीषदर्थे विकल्पोऽयम्, ईषदर्थे तु परत्त्वादुत्तरेण नित्यमेव । अनीषदर्थे पुरुषे परेऽस्य चारितार्थ्यम्, ईषदर्थे पुरुषशब्दादन्यत्र परस्य चारितार्थ्यमितीषदर्थे पुरुषशब्दे पर उभयोः प्राप्तौ सत्यां स्पर्द्ध जाते ‘स्पर्धे' ।७।४।१६६। इति परिभाषासूत्रबलात्परस्यैव प्रवृत्तिरिति 'भावः ।।१३५।।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy