SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ (३३४) ।४।३।५१॥ इति वृतिः,क्यश्च । विहितविशेषणादिहापि लत्वम्।गिर इति-विवनिमित्त इर्, न स्वरादिप्रत्ययनिमित्त इति न लत्वम् ॥१०॥ परेर्घायोगे ।२।३।१०३० परिस्थस्य रो घादौ परे ल वा स्यात् । पलिघः । परिघः । पल्यङ्कः । पर्यः । पलियोगः । परियोगः ।१०३। पलिय इति - परिहन्यतेऽनेनेति परेघ:' ।५।३।४०। इत्यल, नि- . पातनाच्च धादेशः अनेन वा लत्वम् । पल्यङ्क इति-अङ्कयत त्यचि अङ कः, अङ्क परिगतः अङ्केन वा परिगत: 'प्रात्यवििन०' ।३।११४७। इ त समासः : अनेन वा लत्वम् । पलियोग इति - युक्तिर्योग:, योगं योगेन वा परिगतः 'प्रात्यवः' ।३।११४७। इति समासः अनेन वा लत्वम् ॥१०॥ ऋफिडादीनां इश्च ला ॥२॥३॥१०॥ एषामृर ललो उस्य च ल वा स्यात् । ऋफिडः।लफिलः । ऋतकः । लतकः । कपरिका । कपलिका ।१०४। - एषामृकारस्य लकारः, रकारस्य लकारः, डस्य च ल वा स्यात् । अतें र्बाहुलकात् फिडक्प्रत्यये ऋफिडः । अत्तरेव क्त कुत्सितादौ के अथवा इयति गच्छति जन: प्रत्ययमति शोरी' । उणा २०१ । इति तकि ऋतं सत्यं कायति 'आतो डो०' ।५१७६। इति डे ऋतकः । कं सुखं परं यस्यां 'शेष द्वा' ।७।३।१७५॥ इति कचि आपि इत्वे च कपरिका । बहुवचनमांकतिगणार्थम् ॥१०॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy