SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ (३३३) उपसर्गस्यायो ।२।३।१०। उपसर्गस्थस्य रस्यायौ धातौ परेल स्यात् । प्लायते । प्लत्ययते 1१०० प्लायते, प्लत्ययते इति-अघि गती प्रोपसर्गपूर्वकः एवं प्रत्युपसर्गपूर्वकोऽनेन लत्वम् ।।१००। ग्रो यडि।२।३।१०११ पडि परे गिरते रोल स्यात् । निजेगिल्यते ।१०१॥ निजेगिल्यत इति-ग त् निगरणे गहितं निगिरतीति ‘ग लुपसदघर०' ।३।४।१२॥ इति यह, 'ऋता पिङतीर्' ।४।४।११६। इतीरादेशः, द्वित्वे 'आगुणा०' ।४।१।४८। इति द्वित्वे पूर्वस्य गुणः, 'भ्वादे०' ।२।१।६३॥ इत्यस्य परेऽसत्त्वात् प्रागेवानेन रेफस्य लत्वे निजेगिल्यते । प्रः इति सामान्यनिदें शे. ऽपि गृण तेः 'न गुणाशुभ०' १३४।१३॥ इति निषाद् याभावादग्रहणम् ॥१०१॥ नवा स्वरे ।२।३।१०२॥ प्रो र स्वरादौ प्रत्यये परे विहितस्य ल वा स्यात् । गिलति । गिरति । निगाल्यते । निगार्यते । विहितविशेषणं किम् । गिरः १०२॥ निगाल्पत इति - निगिरन्तं प्रयुक्त णिग. 'नामिनोऽकलिहले.'
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy