SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (२६१) (७८९ ) 'कमेणिङ' ।३।४।२। कामयत इत्येवं शील: 'शकमगम० ।५।२।४०॥ इत्युकण् ।।९३॥ एष्यहणेजः ।।२।९४॥ एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् । ग्राम गमी आगामी पा । शतं दायो । एष्यदृणेति किम् । साधुदायी वित्तस्य ।९४॥ एष्यच्च ऋणं च एष्यदृणे तयोरिन्, एष्यदृगेन्, तस्य एष्यदृणेनः । .. इन इति इन् - णिनोहणम् । इन इति स्वरुपनिर्देशान्निरनुबन्धस्येनः, निरनु न्धस्य च ऋणेऽसम्भवाद्ऋगग्रहणात् सानुव धस्य णिनो ग्रहण ति। ' प्रामं गमीति - वय॑ति गम्यादि.' ।।३।१॥ इति वचनाद 'गमेरिन्' (उणा. ९११) इति भविष्यति इन् एव 'आङश्च णित्' । उणा० ९२० । इति णिति इनि आगामी त । शतं दायोति - शतं धारयन् ददातीति 'णिन् चावश्यका० ।५।४।३६॥ इति णिन् 'आत ऐः वृङौं' ।४॥३॥५३॥ इत्येत्वमायादेशश्च । साधुदायोति - साधु ददातीति 'साधौ' ।५।२१५५॥ इति णिन् ॥१४॥ सप्तम्यधिकरणे ।२।२।९५। । । . अधिकरणे एकदिबही यथासंख्यं योस्सुप्पा सप्तमो स्यात् । कटे अरस्ते । दिवि देवाः । तिलेषु तैलम् ॥१५॥ - 'अधिकरणे' इत्यत्र सत्यर्थे वैषयिके वा सप्तमी। कटे आस्ते, दिवि देवाः, तिलेषु तैलमेतानियथाक्रम औपश्लेषिकवैषयिकाभिव्यापकाधिकरणोदाहरणानि ॥९५॥ मवा सुजथै काले ।२।२९६।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy