SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ (२३३) सुखी स्थाता ४११ . द्वित यार्थं वचनं न कम मज्ञार्थं तेन सुख स्थातत्यादौ कृद्योगे कर्म- .. निमित्ता षष्ठी न भर्वा ॥४१॥ कालावनोग्यप्तिौ ।२।२।४२॥ व्याप्तिरत्यन्तसंयोगः । व्याप्ती धोत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधानाः, कल्याणी अधोते वा । कोशं गिरिः कुटिला नदि क्रोशमधीते वा । व्याप्तापिति किम् । मासस्य मासे वा द्वयहं गुडधानाः । कोशस्य कोशे वा एकरी कुटिला नदी ।४२॥ व्याप्ति-ति-स्वेन सम्बन्धिना द्रव्यगुणक्रियारूपेण कास्येन सम्बन्धो व्याप्तिरत्यन्तसंयोग इति यावत् । मासं गुडधाना इत्यादि-मास गुडधानाः, कल्याणा, मासमधीते, केशं गिरिः, क्रोशं कुटिला नदो, क्रोशमधीत इति बोध्यम् । द्रव्य मुणकमणीयथासङ्खधमुदाहरणानि । सम्बन्धविवक्षायां षष्ठी, आधारविक्षायां तु सप्तमो । यह इति-द्वयोरह नो: समाहार इति 'विगारह नों' १७३९९। इत्यटि द्वयहम् । अत्रं दैव्याहशब्दादनेन द्वितीया, मासशब्दात्त व्यापतेः रभावान । वैकदेश- अंकदेशशब्दात् व्याप्तेः सम्भवेपि अव्वनाऽभावनानेन द्वितीया कालाऽवभाव-देश' ।२.२।२३। इलि कमसजीभावाक्षे षष्ठया: सप्तम्या वाऽपवावीयम् तेन मांसमधीते क्रोशमबीते इत्यकर्मकत्व उदाहरणमिदम । कर्मत्वे 'कर्मणि' ।२२१४० इत्येव द्वितीया सिता । ग्रन्थ दिकर्मणा इङ धातुः सकर्मकस्तथापि अविवक्षितकर्मकत्वेनाकर्मकत्वात् 'कालाध्व०' ।सं।२३॥ इति प्राप्तेरकमेपक्ष एवानन द्वितीया कर्मरक्षे तु 'कर्मणि' ।२।२।४०। इत्येव सिद्धा ॥४२॥ सिध्दौ तृतीया ।२।२।४३।।.. सिद्धो कलमिपती धोत्यायो कालाध्यवाचिभ्यां टाभ्याभिलक्षणा
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy