SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ (२३०) ___स्वीकार्य इति - अस्वीक यमाणेप्यशे भागशनः प्रयुज्यते यथा नगरस्य भाग: स तु स्वीक्रियमाणाभागसादृश्यत् । चकारेणानन्तरोक्त लक्षणवं प्स्येत्यम्भते ध्वत्यनुकृष्यतेत आह • लक्षणादिषुचेति यदत्रमा प्रतीरयादि- योऽत्र मम भाग: स्यात् तद्दीयताम् इत्यर्थः, अनु वनस्याशनिर्गतेति‘समीप इत्यर्थः । अत्र वनस्य समीपं भाव इति वीप्सादिभावाभावः ॥३७॥ हेतुसहार्थेऽनुना ।२।२॥३८॥ हेतुर्जनकः । सहाथस्तुल्ययोगो विद्यमानता च । तद्विषयोप्युपचारात् । तयोर्वर्तमानादनुना युक्ताद्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन सुराः । गिरिमन्वासिता सेना ॥३८॥ हेतुद्धिविध: जनको ज्ञापकश्च । ज्ञापकस्य तु लक्षगत्वात् पूर्वसूत्रेणैव द्वितीया सिद्धान आह- हेतुजनक इति । सहार्य इति-- तुल्यः साधारण: गौणस्य मुख्येन क्रियादिना यः सम्बन्धः स तुल्ययोगः । विद्यमानता सत्ता ननु तुल्ययागे सहादय एव शब्दा उच्यते न तु गिर्या दशब्दा इति कथं ततो द्वितीयेत्याह तद्विषय इति- तात्रय: गिर्यादिरप्युपचारात्सहार्थ इत्यर्थः । जिनजन्मोत्सवमिति- तेन हेतुनेत्यथः । गिरिमन्ववसितेति-गिरिणा सह सम्बद्ध त्यथः । विद्यमानतदाहरण अनु कर्माणि ससारीति ज्ञातव्यम् । 'हेतु०' ।२।२।४४॥ इति तृतीयापवादा योगः ॥३८॥ . उत्कृष्टेऽभूपेन ।२।२।३९। उत्कृष्टार्थादनूपाभ्यां युक्ताद्वितीया स्यात् । अनुसिद्धसेनं कबधः । उपोमास्वाति सगृहीतारः ॥३९॥ . स्वयमेव उत्कृष्यते स्म कर्मकतरिक्तः,उत्कृष्ट शब्दो हीनापेक्षस्तेन होनोत्कृष्टसम्बन्धोऽनुना द्योत्यते । अनु सिद्धसेनं कवयः इत्यादि-तस्मादन्ये हीना इत्यर्थः । उमा कीर्तिमंतर्त ति पादच्चाहनिभ्याम्' [उणा. ६२०] इति इ: णित् यद्वा उमा कीर्तिः स्वातिरिज्ज्वला यस्य, यद्वा उमा माता स्वाति: पिता
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy