SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (२०५। हनो ह नो हनः ।२।१।११२॥ हन्तेह नौ घ्नः स्यात् । भ्रूणघ्नी । घ्नन्ति । हुन इति किम् । वृत्रहणौ ।११२॥ . . . . .. भ्रूण हतवतीति 'ब्रह्म भ्रूण० ।५।१६१६१॥ इति विवपि 'न वा. शणादे:' ।२।४।३१। इति ड्या 'अनोऽस्य' ।२।१।१०८। इत्यकारलापे - नेन ध्न देशे च भ्र णनीति । 'गमहनखन. ४२१४४॥ इत्यकारलोपेऽनेन घ्नादेशे च नन्त ति । वृत्र हतबतौ पूर्ववत्ववपि वृत्रहणौ ॥११२॥ ... लुगस्यादेत्यपदे ।२।११११३॥ अपदादावकारे एकारे च परेऽस्य लुक स्यात् । सः । पचन्ति । पचे । अपर इति किम् । दण्डानम् ।११३॥ अपरे इति 'अदेति' · इत्यस्य विशेषणमतः 'सप्तम्या आदिः' १७।४।११४। इ.याह - अपदादाविति - आदिशब्दोवयववाची अतः अपदाघवयवभूतेकारे एकारे च परत इत्यर्थः । 'सप्तम्या पूर्वस्य' ।७।४।१०५॥ इत्यव्यवहितपूर्वस्यैव लुग्भवत त्यर्थः । पचधातो: वर्तमानाया एप्रत्यये 'कर्तर्यन' ।३।४।७१॥ इति शव्यनेनाकारलोपे च पच इति । दण्डामिति - ननु 'वत्त्यन्तो० ॥१२॥२५॥ इत्यग्रशब्दस्य पदत्वाभावात अकारस्य लुक कथं न भवतीति चेत्सत्यं 'पदे एव' इति सावधारणब्याख्यानान्न भवति अत्र तु वृत्तः पूर्व पदत्वमप्यासीदिति । ननु तहि प्रायणमित्यत्र गतिकारक०' । इति, न्यायादिवभक्तयत्पत्त: प्रागेव समासेऽपदत्वादकाग्लोपः कथं न भवतीति चेत्सत्यं वेदूतोऽनव्यय० ॥२।४।९८॥ इतिवत् 'अपदे' इत्युत्तरपदमपि गृह्यते 'ते लुग् वा १३५२।१०८। इत्युत्तरशब्दलोपादिति ।।११३॥ डित्यन्त्यस्वरादेः ।२।१।११४॥ स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक स्यात् । मुनो।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy