SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ( २०३) श्वेनेत्यत्र अधुर स्वरादिप्रत्ययस्य व्यवधानादेव न प्राप्तिरिति किं नकागनिर्देशादिति कथनेनेति वाच्यं समासान्तः समासस्यावयवो भवति तथोतरपदावयव पीष्यत इति ततश्च श्वशब्दावयवत्वादव्यवधानेन प्राप्तिरिति ॥१०६ ॥ लुगातोऽजाप | २|१|१०७ आपवर्जस्पातो ङीस्याद्यघुट स्वरे लुक, स्यात् । कीलालपः । हाहे देहि | अनाप इति किम् । शालाः ॥१०७॥ अत्रासम्भवेयुत्तरार्थं ङी रित्यनुवर्तते । कीलाल पिवतीति विवपि विचि वा कीलालपाः तान् कीलालप: । 'ओहाङ्क, गतौ' हाशब्दं जिहीते गीतका कर्तव्यतया आप्नोतीति विचि हाहा: तस्मै हाहे । देहीति 'हो दः' |४|१|३१ । इ'त क्त्वाटाशब्दयोः केचिदस्त्रीत्वं केचित्स्त्रत्व चेच्छनीति- ततः स्त्रत्वेनाप इति वचनादनेन लुगभावे क्त्वायाः टाया इत्येव भवति अस्त्रीबे त्वनेन लुचि क्त्वः, टः इत्याद्य ेव भवति ।। १०७ ।। अनोsस्य |२||१०८1 ङीस्याद्यघुट - स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी । राज्ञः । १०९ । 'राज्ञीति : स्त्रियां नृतो० ' | २|४|१| इति ङ े, 'तवर्गस्य ' - || १ | ३ |६० | इति नस्य वः । न च 'स्वरस्य ० ' | ७|४|११० । इत्यत्र प्राचो विधि: प्राग्विधिरिति पञ्चमीसमासस्यापोष्टतया ञत्वे कर्तव्ये स्वरादेशस्य स्थानिवद्भावात्-क - कथं त्वमिति वाच्यं 'न सन्धि ० ' |७|४|१११ । इति सन्धिविघौ स्थानिवद्भाव निषेधाद् ॥ १०८॥ ईडौ वाः | २|१|१०९ । ईकारे ङौ च परेऽनोऽस्य लुग्वा स्यात् । साम्नी सामनी राशि
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy