SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (१९३) यूज पो यो जे १४७६ संयुज्यते वर्णा अति व्यजनाद्धन्' १५।२१३२॥ इति घब सयोग: वैयाकरजसम्प्रदायाव्यञ्जनेरनन्तर्घ संयोगः। ओलस्बैति ब्रीडे ।१४७०। क्तप्रत्ययेऽनेन सलुच 'चमः कगम्' १२१११८६॥ इति कत्वे 'सूयत्याद्योदितः ४७०इति तस्य नत्वे च लग्न इति । साधु लज्जत इति चिपि साधुलक् 'सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि' इति. न्यायात् वृषण: इत्यादी शस्यापि लुक् भवति । काष्टं तक्ष्णोर्त ति काष्टतड्। न च स्कोलुचि कृते तस्य परस्मिन्नसत्त्वात् 'पदस्य ।।१८९४ इति संयोग न्तस्य लपः स्यादति वाच्य स्को: पदास्ते लुचो विधानादसत्त्वाभावः । अन्यथा समुदायस्य लाप वास्यर्थ मिस्यत्र तु बहिरङ्गस्य विदध्यादिति । यत्त्वस्य अन्तरङ्ग स्कोलुंचि कर्तव्येऽसिद्धत्वात् संयोगादित्वे सस्यप्पनेनादेरुत्तरेब चान्तस्य लुग्न भवति । ननु मास पिपक्षतीति स्विपि, बचो विवक्षतीति क्विपि मामपिपक वचोश्विक इत्यत्र कत्वस्य लुक् कथं न भवति न च 'स्वरस्य०१७।४।११०॥ इत्यल्लोपस्य स्थानिवद्भावेन सयोगास्याभावास्न प्राप्नोतीति वाच्य न चासद्विधो स्थानिबदभाव निषेध इति वाच्यं 'अस्वलुकि' इति वचनाद नििन दिष्टमनित्यम्' इति न्यायेन 'अस्वलुकि' इति निषेधस्थ प्रायिकत्वेन स्थानित्वाभावात्प्राप्नोतीति चेत्सत्यं 'चजः कगम्' ।२।१।४।। इति कत्त्वस्य परस्मिन् ‘सयोयरया० ।।१८८। इति लोपे कर्तब्येऽसत्त्वान्न भवति ।।८८॥ पदस्य।२।१८९॥ पदस्य सयोगान्तस्य लुक् स्यात् । पुमान् । पुभिः महान् । पदस्येति किम् । स्कन्वा ।।९। । . . पदस्थेति विशेष्यं संयोगस्येति विशेषणम् 'विशेषणमन्तः' ७n ११३॥ इति परिभाषोस्थित्याऽऽह पदस्प संयोगान्सस्पेति षष्ठयाऽन्त्यस्य'। 1७४।१०६। इस्यन्त्यस्यः लुग्भवति । पुभिरित्यत्र सकारलोपः, महानित्यत्र लकारलोप: महानित्यत्र संयोगान्त लोपस्य परका सस्वाद'नाम्नो नोऽनह नः १२।११९१॥ इति नलोपो न भवति । एवं 'स्महतो:' ।१।४१८६॥ इति स्यादिविधी संयोगान्तलोपस्यासत्त्वाद्दीक़ भवति । पदान्ते संयोगान्तस्य लुक भंवत'त्युच्यमानेपि संयोगान्तस्य पदस्यैव लोपस्य सिद्धत्वात्पदस्येति वचन पदा
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy