SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (१८९) नशो वा ॥२॥१७॥ नशः पदान्ते ग् वा स्यात् । नोवनन् । जीवनड ७०॥ . जीवतीति जीवः जीवस्य नशनं भ्यादिभ्यो वा' ।।३।११५॥ इति क्विपि अनेन गत्वे जीवनगिति - 'यजम ज०' १२१११८७१ इति षत्वे 'घुटस्तृतीयः' ।२।११७६। इति तृतीयत्त्वे जीवनडिति ॥७०।। युजञ्चक्र चो नो ङः ।२।१७१० एषां नस्य पदान्ते इ स्यात् । युङ । प्राङ । कुङ ७१। । युज पी योगे युनत्तीति विपि 'युजः०' ११४४१७०। नागमेऽनेन नस्य इत्वे युडिति । अञ्चू गतौ च अञ्चत ति क्विपि अनायाम् 'अञ्चोऽनर्चायाम्' ।४।२।४६॥ इति नलोपे 'अच:' ।१।४।६९। इति नागमे अर्चायां तु नलोपाभाव प्राङिति । कुञ्चेस्त्वत एव निर्देशान्नले पाभाने क्रु डिति । ननु न इति किमर्थं 'षष्टय ऽन्त्यस्य' ७४११०६॥ इति सर्वेषामन्तस्य नस्यैव भव. व्यतीति चेत्सत्यम् 'न' इत्यनुपादाने 'युजिच् समाधौ' इत्यस्यापि पदान्ते युडिति रुप स्याद् ।।७१॥ सो रुः १२११७२० पदान्ते सो रूः स्यात् । आशोः । वायुः ॥७२॥ 'आङः' ।४।४।१२०॥ इतीरादेशे आशी: इति । उकार: 'अरो: सुपि रः'।१।३६५७इत्यत्र विशेषणार्थः ।।७२।। सजुषः ।२।१७३॥ पवान्ले सजुषो रुः स्यात् । सः । सर्वत् ॥७३॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy