SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( १७३ ) 'अस्त्रियाः' इति निर्देशात् अथवा स्वरादिप्रत्ययेन प्रकृतेराक्षेपाद स्त्रिया: . इति तस्य विशेषणात्तदन्तविधिः । तर्हि शस्त्र शब्दस्यापि स्त्र्यन्तत्वादियादेशः प्राप्नोतीति न च वाच्यम् शस्त्रीशब्दघटकस्त्रीशब्दस्य त्वनर्थकत्वान्न भवति । पृथग्योगः उत्तरार्थः । अयं भवः उत्तरत्र स्त्रीशब्दस्यैव केवलस्यानुवृत्तिः स्यादित्येवमर्थः ॥ ५४ ॥ वाम्शसि । २1१1५५॥ ferer saर्णस्याशसो: परियोरिय् वा स्यात् । स्त्रियं स्त्रीम् । स्त्रियः स्त्रीः ॥५५॥ , - सोनु अत्र तुल्यायामपि संहितायां षष्ठीबहुवचनस्वेन नामविषयत्वेन स्वरादित्वाभावात् शसाहचर्याच्च द्वितीयैकवचनस्यैव ग्रहणम् स्त्रीशब्दस्य कार्थत्वाभावाद् 'सङ्घ येकार्थाद्वीप्सायां शस् ७ २ १५१ । इति तद्धिसङ्घयेकार्थत्वयां गादुत्पत्ती वा स्वरादित्वाभावात् द्वितीयाया शंस एवं ग्रहणम् । क्यन्नाद्यन्तस्य धातुरूपस्य भवति परन्तु 'धातोरिवर्णोः' | २|१|५०। इत्यनेनैवेयादेशः यतः स्त्रियाः । २।१।५४१ वारदातोरेज स्त्रीशब्दस्य ग्रहणं स एवानुवर्तते 'नहि गोधा सर्पती अर्पणादहिर्भवतीति 'अनुवर्तमानस्यान्यथास्वं न भवति ||१५|| योsनेकस्वरस्य | २|१|५६| अनेकस्वरस्य धातोरिवर्णस्य स्वरादो प्रत्यये परे यः स्यात् त्रिच्युः । निन्युः । पतिमिच्छति पतिय ॥५६॥ 'इवर्णस्वेति' 'आसन्न ||४|१२०/- इत परिभवस्येक य देशो भवतीत्याह इवर्णस्येति । विशेषातिदिष्टः प्रकृताधिकार न बाधते' इति न्यायाद् इय्बाधकमिदम् । न तु वातान्तः धातोरित्यनुवर्तते । पत्योति पर्त यतीति क्विपि पत: सप्तम्यां पतिय ॥ ५६ ॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy