SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ( १२० ) डति बनान्तानाम् संख्यानां जस्शसोलुप् स्यात् । कति । कति । षट् । षट् । पञ्च । पञ्च ॥५४॥ ष्ण इत्यत्र तवर्गस्य० | १।३। ६० । इतिणः । षड् - शब्दात् जस्शसोलु पि पदत्वात् 'घुटस्तृतीयः | २|१ | ७६। इति उत्वं, 'विरामे व' | १|३|५१ | इति टत्वम् ।।५४।। नपुंसकस्य शिः | १|४|५५ ॥ पुंसकस्य जस्सोः शिः स्यात् । कुण्डानि । पयांसि ५५॥ नपुंसकस्येति - स्त्री च पुमान् च इति स्त्रीपुःसौ 'स्त्रियाः पुंसो० ' |७|३|९६। इति समासान्तः । न स्त्रीपु सौ नखादित्वात् नखादयः | ३ |२| १२८| इति नमोऽभावः, पृषोदरादित्वात् स्त्रीषुः सशब्दस्य पुंरंसक आदेश: । कुण्डानिकुण्डशब्दाज्जस्शसो: स्थाने शि:, 'स्वराच्छौ | १|४१६५ | 'नि दीर्घः | १|४| ८ | पयांसि पयस्शब्दात् जस्शसो: स्थाने शिरादेश: 'घुटां प्राक्' | १|४|६६ | 'महतो: | १|४) ८६ इति ॥ ५५ ॥ औरीः ।१|४|५६| नपुंसकस्य ओरी: स्यात् । कुण्डे । पयसी । ५६ । आदेशदेशिनोरभेदनिर्देश: सर्वादेशार्थः अन्यया ' षष्ठ्याऽन्त्यस्य' |७|४|१०६ । इति न्यायाद् अन्त्यस्य स्यात् । अ ओ इति प्रकृती' ऐदौत्सन्ध्क्षरे: |१२|१२| इत्यनेन औकारो निष्पन्नः || ५६ || अतः स्यमोहम् |9|४|५७ | अवरतस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम् । हे कुण्ड ॥५७॥ नन्त्रादेशमध्येऽमो कारोच्चारणं कथम् ? समानादमोऽतः | १|४ |
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy