SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ - (११७) समानात्परस्यामोऽस्य लुक् स्यात् । देवम् । मालाम् । मुनिन् । नदीम् । साधुम् । वधूम ।४६। देवमित्यत्र 'लुगस्यादेत्य० ॥२।१११२॥ इत्यनेन लुम् सिद्धः, परन्तु 'पर्जन्यवल्लक्षणप्रवृत्त.' इति न्यायेनाप्रापि सूत्र प्रवर्तते, एवं मालामित्यअपि 'समानानां तेन दीर्घ ।१।२।२॥ इति सिद्धऽपि अनेन लुक्सिद्धः । पितरम् इत्यादिषु विशेषविधानात्प्रथममेवा ।।४।। दी? नाम्यतिसूचतसपः ।१।४।४७॥ तिसृचतसृषरान्तबर्जस्य समानस्य नामि परे दीर्घः स्यात् । वनानाम् मुनीनाम् । साधूनाम । पितृ णाम् । अतिसृचतसृषः इति किम् ? तिसृणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् ॥४७॥ . बनानाम् - 'सन्निपातलक्षणो विधिः' इति न्यायस्यानित्यवाद्दीर्घ स्वम् । ननु षकार - रेफाभ्यां व्यवधानादेव न भविष्यति किं षवर्जनेन ? अष इति प्रतिषेधेन नकारेण व्यवहितेपि नामि दी! ज्ञाप्यते सेन पञ्चानामिति सिद्धम् ॥४७॥ - नुर्वा ।१।४।४८॥ नुः समानस्य नामि परे दो? वा स्यात् । नगाम, न गाम ॥४८॥ नृ + डुर् %3 नुः ॥४८॥ - शसोडता सश्च नः पुसि ।१।४.४९। शसोऽता सह पूर्वसमानस्य दीर्घः स्यात् । तत्सन्नियोगे च पुसि रासः सो नः । देवान , मुनीन् । वातप्रमोन । साधून् । हूहून् ।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy