________________
परिशिष्ट-१
श्रीहितोपदेशमाला-गाथा-अकारादिक्रमः । अ .
अप्पडि-दुप्पडिलेह ४४०
अमयमयकंततणुणो ३७० अइदुल्लहं पि धोहिं . १६८
अमुणिय-विसय-विवागा १८० अइदुब्भिक्खे नरनाह- ३२६ अवज्झाण-पमायायरिय ४२२ अइदुक्करंपि चरणं
अवही किल मज्जाया अकालयपत्ता-पत्तं २४४
अवगन्निऊण निय- १०३ अक्खरसन्निप्पमुहा
अवमाणं न पयंसह ર૮૯ अखुद्दा य अकिविणा .१३
अवणिय सीसाओ રૂ૮૮ अच्चतनिरणुकंपा
अविदंतमित्तसोहण- ४५४ अच्चतभत्तिराओ
अविणीयं अणुयत्तइ २७९ अच्छउ पच्चुवयारो ३८४ • अलियं पंचविगप्पं ४१५ अट्ठप्पवयणमायाणुगय १०९ अह तेसि वयणपंकय १४३ अट्टप्पयारवरपाडिहेर
अहह भवन्नवपारं अणथोवं वणथोवं
अहिगयजीवाजीवाण अणसण-मुणोयरिया १८८ अहिगारी ज एसो अणुकंपादाणमिण ७६ . अणुगामिमणणुगामि च ९० .
आ अत्तुक्करिसं कयग्घत्त .. ४१
आएस बहुमन्नइ २९९ अत्तुक्करिसपहाणे. ३६४ आपुच्छिउं पयट्टइ अंधाण य पंगूण य. ६९ आमरणं तं च भवे अन्न पि हु जं किंपी - ३८
आमाणुसुत्तराओ अन्नं पि दुक्करं जं १७४
आमोसहि-विप्पोसहि अन्नायपवंचेहि
आरंभनियत्ताणं १३१ अन्नाइणं सुद्धाण
आसवदारए पवित्ती ३५१ अन्ने भुजता वि हु
आहार-देहसक्कार-बंभ ४३८ अन्ने पयंडभुयदंड- ३३
आहारगावि मण- :णिो ४४८
२५५
२७४
OM
Wom