________________
६३
चिन्तन हैम संस्कृत धातु रूप कोश । ।
।
कर्तरि
वपसे
वपध्वे
उप्येथे
वपते
अवपे अवपथाः अवपत वपेय वपेथाः वपेत
कर्मणि वपावहे वपामहे उप्ये उप्यावहे उप्यामहे वपेथे उप्यसे
उप्यध्वे वपेते वपन्ते उप्यते उप्येते उप्यन्ते अवपावहि अवपामहि औप्ये औप्यावहि औप्यामहि अवपेथाम् अवपध्वम् औप्यथाः औप्येथाम् औप्यध्वम् अवपेताम् अवपन्त औप्यत औप्येताम् औप्यन्त वपेवहि वपेमहि उप्येय उप्येवहि उप्येमहि वपेयाथाम् । वपेध्वम् ||उप्येथाः उप्येयाथाम् उप्यध्वम् वपेयाताम् वपेरन् । ||उप्येत उप्येयाताम् उप्येरन् वपावहै वपामहै उप्यै उप्यावहै उप्यामहै वपेथाम् वपध्वम् उप्यस्व उप्येथाम् उप्यध्वम् वपेताम् .. वपन्ताम् |उप्यताम् उप्येताम् उप्यन्ताम्
वपस्व वपताम्
श्रये :
श्र
- श्रयावहे श्रयामहे श्रयसे येथे श्रयध्वे श्रयते श्रयेते . श्रयन्ते अश्रये अश्रयावहि अश्रयामहि अश्रयथाः अश्रयेथाम् अश्रयध्वम् अश्रयत अश्रयेताम् अश्रयन्त श्रयेय श्रयेवहि श्रयेमहि श्रयेथाः श्रयेयाथाम् श्रयेध्वम् श्रयेत श्रयेयाताम् श्रयेरन् श्रयै . श्रयावहै श्रयामहै श्रयस्व श्रयेथाम् श्रयध्वम् श्रयताम् श्रयेताम् श्रयन्ताम्
श्रीये श्रीयावहे श्रीयामहे || श्रीयसे श्रीयेथे श्रीयध्वे || श्रीयते श्रीयेते श्रीयन्ते
अश्रीये अश्रीयावहि अश्रीयामहि || अश्रीयथाः अश्रीयेथाम् . अश्रीयध्वम्
अश्रीयत अश्रीयेताम् अश्रीयन्त श्रीयेय श्रीयेवहि श्रीयेमहि || श्रीयेथाः श्रीयेयाथाम् श्रीयेध्वम् | श्रीयेत श्रीयेयाताम् श्रीयेरन्
श्रीयै श्रीयावहै श्रीयामहै | श्रीयस्व श्रीयेथाम् श्रीयध्वम् || श्रीयताम् श्रीयेताम् श्रीयन्ताम्