________________
६२
वपावः
वपेत्
वप
चिन्तन हैम संस्कृत धातु रूप कोश ११८ वप् गण-१ उभय. पापपुं.
उगाना, बोना कर्मणि
कर्तरि राज्ये राज्यावहे राज्यामहे । वपामि
वपामः । राज्यसे राज्येथे राज्यध्वे वपसि वपथ: वपथ राज्यते राज्येते राज्यन्ते | वपति वपतः वपन्ति अराज्ये , अराज्यावहि अराज्यामहि|| अवपम् अवपाव . अवपाम अराज्यथाः अराज्येथाम् अराज्यध्वम् अवपः अवपतम् अवपत अराज्यत अराज्येताम् अराज्यन्त अवपत अवपताम् अवपन् राज्येय राज्येवहि राज्येमहि वपेयम् वपेव वपेम. राज्येथाः राज्येयाथाम् राज्येध्वम् वः वपेतम् वपेत राज्येत राज्येयाताम् राज्येरन्
: वपेताम् . वपेयुः राज्य राज्यावहै राज्यामहै
॥ वपानि
वंपाव वपाम । राज्यस्व राज्येथाम् राज्यध्वम्
वपतम् वपत राज्यताम् राज्येताम् राज्यन्ताम् । वपतु - वपताम् वपन्तु ११९ श्रि गण-१ उभय. माश्रय खेयो, आशरे ४g, शरो स्वी॥२.)
आश्रय लेना, शरण स्वीकारना उह्यावहे उह्यामहे श्रयामि श्रयावः श्रयामः उासे उह्येथे उह्यध्वे श्रयसि . श्रयथः श्रयथ उह्यते उह्येते उह्यन्ते श्रयति 'श्रयतः श्रयन्ति औह्ये औह्यावहि औह्यामहि अश्रयम् -अश्रयाव अश्रयाम औह्यथाः औद्येथाम् औह्यध्वम् अश्रयः अश्रयतम् अश्रयत औह्यत औह्येताम् औह्यन्त अश्रयत् अश्रयताम् अश्रयन् उह्येय उह्येवहि उह्येमहि श्रयेयम् श्रयेव श्रयेम उह्येथाः उह्येयाथाम् उह्यध्वम्
श्रये: श्रयेतम् श्रयेत उह्येत उह्येयाताम् उह्येरन् श्रयेत् श्रयेताम् श्रयेयुः उदै उह्यावहै उह्यामहै
श्रयाणि श्रयाव श्रयाम उह्यस्व उह्येथाम् उह्यध्वम्
श्रय
श्रयतम् . • श्रयत उह्यताम् उह्येताम् उह्यन्ताम् श्रयतु श्रयताम् श्रयन्तु
उह्ये