________________
[७२२] प्राकतव्याकरणम् इत्यादिना उत्त्वे तु माऊए समन्नि वन्दे इति ॥ स्यादा: वित्येव । माइदेवो । माइ-गणो ॥४६॥ ..
नाम्न्यरः । ८।३ । ४७। । ..१ ऋदन्तस्य नाम्निः संज्ञायां स्यादौ परे अर इत्यन्तादेशो भवति ॥ पिअरा । पिअरं। पिअरे । पिअरेण । पिअरेहिं ॥ जामायरा । जामायरं ।जामायरे । जामाय. रेण । जामायरोहिं। भायरा। भायरं । भायरे । भायरेण । भावरोहिं ॥४७॥
आ सौ न वा। ८ । ३ । ४८। - ऋदन्तस्य सौ परे आकारो वा भवति ॥ पिआ। जा. माया । माया । कत्ता । पक्षेपिअरो। जामायरों। भा. यरो । कत्तारो॥४८॥ . राज्ञः।८।३। ४९ । __ राज्ञो नलोपेन्त्यस्य आत्त्वं वा भवति सौ परे ॥राया। हे राया । पक्षे । आणादेशे । रायाणो ॥ हे राया। हे राय. मिति तु शौरसेन्याम् । एवं हे अप्पं । हे अप्प ॥४९॥ जस-शस्-सि-उसांणो । ८।३। ५० .
राजनशब्दात्परेषां णो इत्यादेशो वा भवति ।। जम्। रायाणो चिट्ठन्ति । पक्ष। राया ॥ शस् । रायाणो पेच्छ । पक्षे। राया। राए॥ ङसि। राइणोरणो। आगओ । पक्षे। सयाओ। रायाउ । रायाहि । रायाहिन्तो । राया । उस् । राइणो रण्णो धणं ! पक्षे । रायस्स ॥ ५० ॥ .
टोणा । ८ । ३। ५१ । .. राजनशब्दात्परस्य । इत्यस्य णा इत्यादेशो वा भवति ॥ राइणा । रण्णा पक्षे । रायेण करं ॥५१॥ .