________________
धातुपाठः
७६४ अबुड़
७६५ बुड् शब्दे । । १२० । ७६६ लबुडू अवस्रंसने च
। १२१ ।
७६७ कब्रुङ् वर्णे ।
।१२२।
।१२४।
७६८ क्लीबृङ् आधाष्ट्र्र्ये । १२३ । ७६९ श्री मदे । ७७० शीभृङ ७७१ [ची] भृङ ७७२ शलभ कत्थने । १२५ । ७७३ वल्भि भोजने ।१२६। ७७४ गल्भि धाष्ट्र्र्ये । १२७ ७७५ रेभृङ् ७७६ अभुङ्
७७७ रभुङ ७७८ लभुङ् शब्दे । । १२८| ७७९ ष्टभुङ् ७८० स्कभुङ् ७८१ ष्टुभ्रूङ् स्तम्भे । १२९ । ७८२ जभुङ् ७८३ जभैड् ७८४ जुभुङ् गात्रविनामे ॥ १३० ॥ ७८५ रभिं राभस्ये । ।१३१। ७८६ डुलभष् प्राप्तौ । १३२ ।
.
७८७ भामि क्रोधे । ।१३३॥ ७८८ क्षमौषि सहने । । १३४| ७८९ कमू कान्तौ ॥ १३५॥ ७९० अयि ७९१ वयि ७९२ पथि ७९३ मयि
[ ७ ]
७९४ नयि ७९५ चयि ७९६ रयि गतौ ।
७९७ ति
७९८ णयि रक्षणे च । १३७| ७९९ दयि दान गति · हिंसादहनेषु च । १३८ | ८०० ऊयै तन्तुसन्ताने
।१३६।
॥१३९॥
८०१ पूयैङ दुर्गन्ध-विशरणयोः
।१४०।
८०२ क्नुयै शब्दोन्दनयोः । ।१४१।
८०३ क्ष्मायैङ विधूनने । १४२ । -८०४ स्फायै
८०५ ओप्यायै वृद्धौ ॥१४३॥ ८०६ वायुङ् सन्तान
पानयोः । १४४|
८०७ वलिं
८०८ वल्लि संवरणे । ।१४५| ८०९ शलि चलने च । १४६ | ८१० मलि
८११ मल्लि धारणे । ।१४७। ८१२ भलि ८१३ भल्लि परि
भाषण हिंसा -दानेषु ॥ १४८ ८१४ कलि शब्द संख्यानयोः । । १४९।