SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ • ७४ सुलभधातुरूपकोशः Bl I Imperative आज्ञार्थ रिणचानि रिणचाव रिणचाम रिणवैरिणचावहै रिणचामहै. रिङ्ग्धि रितम् रिङ्करिव रिचाथाम् । रिड्ज्वम् रिणक्तु रिकाम् रिश्चन्तु । रिकाम् रिचाताम् रिचताम् Potential विध्यर्थ रिच्याम् रिच्याव रिश्च्याम | रिञ्चीय रिञ्चीवहि रिञ्चीमहि । रिय्याः रिरुच्यातम् रिरुच्यात | रिञ्चीथाः रिञ्चीयाथाम् रिञ्चीध्वम् रिश्च्यात् रिन्च्याताम् रिरुच्युः । रिचीत रिञ्चीयाताम् श्चिीरन् The root F P. should be similarly conjugated. ६० क्षुद् U. ' to pound Present वर्तमानकाल - परस्मैपद आत्मनेपद क्षुणमि चन्दः चन्द्रः चन्दे चन्द्वहे . शुन्हे क्षुणत्सि सुन्त्यः क्षुन्त्य क्षुन्सेक्षुन्दाथे . शुन्चे.. क्षुणत्ति सुन्तः शुन्दन्ति । सुन्ते सुन्दाते सुन्दते Importect अपूर्णभूतकाल अक्षुणदम् अक्षुन्द अक्षुन्छ । अक्षुन्दि अक्षुन्द्वहि · अशुन्यहि अक्षुणःअक्षुणत्-द् ६ अक्षुन्तम् अशुन्त | अक्षन्त्याः . अक्षुन्दाथाम् अशुन्दरम् अक्षुणत्-द् अक्षुन्ताम् अक्षुन्दन् । अक्षुन्त अक्षुन्दाताम् अक्षुन्दत Imperative आज्ञार्थ क्षुणदानि क्षुणदाव क्षुणदाम । क्षुणदै क्षुणदावहे क्षुणदामहै क्षुन्द्धि क्षुन्तम् सुन्त सुन्स्व सुन्दाथाम् चन्द्ध्वम् भुगत्तु सुन्ताम् चन्दन्तु । सुन्ताम् सुन्दाताम् चन्दताम् ___Potential विध्यर्थ क्षुन्याम् चन्द्याव शुन्याम क्षुन्दीय चन्दीवहि क्षुन्दीमहि चन्द्याः चन्द्यातम् शुन्यात शुन्दीथाः शुन्दीयाथाम्.चन्दीध्वम् क्षुन्द्यात् शुन्द्याताम् क्षुन्दुः शुन्दीत चन्दीयाताम् अन्दीरन्
SR No.002219
Book TitleSulabh Dhatu Rup Kosh Part 01 02 03
Original Sutra AuthorN/A
AuthorKrushnaji B Virkar, Kulchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy