SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सुलमधातुरूपकोशः ७१ Impertoot अपूर्णता Potential विध्यर्य अशकनवम् अशक्नुव अशक्नुमः | शक्नुयाम् शक्नुयाव शक्नुयाम अशक्नोः अशक्तम् अशक्नुत शक्नुयाः शक्नुयातम् शक्नुयात अशक्नोत् अशक्नुताम् अशक्नुवन् । शक्नुयात् शक्याताम् शक्नुयुः ५३ ( P.' to bear' Present वर्तमानकाल Imperative stairs शृणोमि शृणुवः, शवः शृणुमः, गृष्मः | शृणवानि गृणवाव शृणवाम शृणोषि शृणुथः शृणुथ |शृणु शृणुतम् शृणुत शृणोति शृणुतः शृण्वन्ति । शृणोतु शृणुताम् गृण्वन्तु Impertoot अपूर्णभूत Potential retai अणुव, अशृणुम, अरणवम् । 10१५ अशृण्व शृणुयाम शृणुयाम् अशृण्म शृणुयाव अशृणोः अशृणुतम् अशृणुत शृणुयाः शृणुयातम् शृणुयात अशृमोत् अशृणुताम् अशृण्वन् शृणुयात् गृणुयाताम् शृणुयुः .५४ सा P. ' to accomplish' Present वर्तमानकाल . Imperative आज्ञार्थ सानोमि साध्नुवः साध्नुमः | साध्नवानि साध्नवाव साध्नवाम साध्नोषि. साध्नुथः साध्नुथ | साध्नुहि साध्नुतम् साध्नुत सानोति साध्नुतः साध्नुवन्ति । साध्नोतु सान्नुताम् साध्नुवन्तु Imperfect अपूर्णभूत० Potential part of असानवम् असाध्नुव असाध्नुम | साध्नुयाम् साध्नुयाव साध्नुयाम असाध्नोः असाध्नुतम् असाध्नुत | साध्नुयाः साध्नुयातम् साध्नुमात असाप्नोत् असाध्नुताम् असाध्नुवन् । साध्नुयात् साप्नुयाताम् साध्नुयुः Seventh Conjugation (सप्तम गण). _ ५५ तुह P. 'to kill' ___ Present वर्तमानकाल Imperative आज्ञार्य तूंहः सः तृणहानि तृणहाव तृणहाम तृणेक्षि तृष्टः तृष्ट तृष्टि तृण्डम् तृष्ट तृणेटि तृष्टः तूंहन्ति । तृणेदु तृण्डाम् नुहन्तु तृणझि
SR No.002219
Book TitleSulabh Dhatu Rup Kosh Part 01 02 03
Original Sutra AuthorN/A
AuthorKrushnaji B Virkar, Kulchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy