SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ · Roots with Important Forms १४३ Parfect Future : Bene- Desidern- Aorist | dictivo tivo 3rd sing. 3rd per. 3rd per. Act. Pass. sing. sing. Causal Pres. 3rd per. Parucinlo Participle _sing. अयाक्षीत् , अया- इज्यात्, यियक्षति-ते । ईजिविस, अयट जिः यक्षाष्ट जान अयतिट अयाति यतिपीट यियतिपते येतान यक्ष्यत , याजयति-ते यश्यमाण नियमाण यातयति-ते अययन्त्र- अय- यन्यात् , यियन्त्रयिष- यन्त्रयांच- यन्त्रयिष्यत् , यन्त्रयति-ते तत् त्रि यन्त्रयिपीट ति-ते वस्, चक्राण प्यमाण । अयंसीत् अयामि यम्यात् यियंसति येमिवस्य स्यत् यामयति-ते अयसत् अयासि यस्यात् यियसिपति येसिवस् यसिष्यत् यासयति-ते, (आयासयते) अयासीत् अयायिः यायात् . यियासति । यथिवस्यास्यत् यापयति-ते अयाचीत अयाचि याच्यात 'यियाचिप- ययाच्वस् , याचिायत, याचयति-ते अयाचिष्ट याचिपीट ति-ते ययाचान प्यमाण अयावीत् अयावि यूयात् युयूपति, युयुवस् यविष्यत्यावयति-ते यियविपति अयौपीत्, ,, यूयात् युयूयति-ते युयुवस् , योप्यत्, अयोट योषीष्ट युयुवान योध्यमाण अयौंक्षीत् अयोजि युज्यात युयुक्षति युयुज्वस् योक्ष्यत् । योजयति-ते अयुक्त ... युक्षीष्ट युयुक्षते युयुजान योश्यमाण अयुजत्, , युज्यात्, युयुक्षति-ते युयुज्वस् , योश्यत् , अयोक्षीत् ,अयुक्त युक्षीष्ट युयुजान | योक्ष्यमाण अयुयु- अयोजि योज्यात् , युयोजयिष- योजयांचकृवस, योजयिष्यत्, ,, । जत्-त योजयिपीष्ट ति-ते °चक्राण °ष्यमाण। अयुद्ध अयोधि युत्सीष्ट युयुत्सते युयुधान योत्स्यमान योधयति अरक्षीत् . अरक्षि रक्ष्यात् ।रिरक्षिपति ररवस् । | रक्षिष्यत् रक्षयति-ते
SR No.002219
Book TitleSulabh Dhatu Rup Kosh Part 01 02 03
Original Sutra AuthorN/A
AuthorKrushnaji B Virkar, Kulchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy