SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ४४ सुलभधातुरूपकोशः .. ___Atm. विभाय- विस्यिव विभ्यिम २५० भिद् | P.& 7 U. to break, | cut into parts (मोडणे, तुकडे करणे) | विभयाम्ब-) विभयाम्ब-1 विभयाम्बParasm. भूव) भूविवाभूविम विभयाम्ब-) विभयाम्व-भाव बिभेद ... विभिदिव बिभिदिम भूविथ) भूवथुः विभेदिय . विभिदथुः विभिद | विभयाम्ब ) विभयाम्वविभेद विभिदतुः विभिदुः भूव) भूवतुः विभयाम्वभवः | १५२. भुज 6 P. to bend (कविणे); विभिदे विभिदिवहे विभिदिमहे | 7 P. to protect ( रक्षण करणे); विभिदिषे विभिदाथे विभिदिध्वे ___-7A. to eat (खाणे) बिभिदे बिभिदाते बिभिदिरे ___Parasm. बुभाजबुभुजिव. बुभुजिम १५१ भी P. to fear (भिणें ) वुभोजिथ बुभुजथुः बुभुज बुभोज बुभुजतुः बुभुजुः विभय . ' Atm.. . . विभयिथविभथ | बुभुजे बुभुजिवहे बुभुजिमहे विभाय विभ्यतुः विभ्युः वुभुजिपे बुभुजाथे बुभुजिये बुभुजे बु जाते बुभुजिरे or १५३ भू 1 U. to be (असेणे, होणे) कार-कर मार Parasm. विभयाञ्चकर्थ विभयाञ्चक्रथुः विभयाचक्र । बभूव वभूविव वभूविम विभवाञ्चकार विभयाञ्चक्रतुः विभयाञ्चक्रुः वभूविथ वभूवथुः वभूव बभूव बभूवतुः बभूवुः । विभयामास विभयामासिव विभयामासिम Atm. बिभया-) विभया) विभयामास | वभूवे वभूविवहे वभूविमहे मासिथ) मासथुः | वभूविषे वभूवार्थ र विभूविध्वे. बभूविढे विभयामास मासतुः बभूवे वभूवाते वभूविरे विभयाञ्च- विभाञ्चकव विभयाञ्चकृम . or विभया-) विभयामासुः
SR No.002219
Book TitleSulabh Dhatu Rup Kosh Part 01 02 03
Original Sutra AuthorN/A
AuthorKrushnaji B Virkar, Kulchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy