SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Pres. Part. वर्त० धातु विशे० | Act. Pass. कर्तरि कर्मणि अक्षत अक्ष्यमाण अक्षितव्य, अष्टव्य; अक्षणीय; अक्ष्य "" Irregular Difficult Roots Past Pass. Part. Pot. Pass. Part. विध्यर्थ धातु विशे० अणुवत् अर्जत् अर्ण्यमान अर्जितव्य, अर्जनीय, अर्जित अ अर्जयितव्य " , "1 अर्जयत् अर्ज मा अर्हयत्, अर्ह्यमाण अर्हयितव्य, अर्हणीय, अर्हित अ अर्हयमाण ऋच्छत् अर्यमाण अर्तव्य, अरणीय, आर्य 39 ऋज्य काम- काम्यमान कामयितव्य, कमियमान कम्यमान तव्य; कमनीय; काम्य कृन्तत् कृत्यमान कर्तितव्य, कर्तनीय, क भूत काल ० धातु ० विशे० در अष्ट क्रम्य कन्तव्य, 35 " ऋत, अर्जमान ऋज्य · अर्जितव्य, अर्जनीय, ऋजित मान " कृत्त कीर्ण किरत् कीर्यमाण करितव्य करीतव्यः करणीय कार्य कीर्तयत् कीर्त्य - कीर्तयितव्य, कीर्त- कीर्तित मान मान नीय कीर्त्य क्रामत्, क्रम्यमाण क्रमितव्य, क्रमणीय, , काम्यत् क्रममाण ऋण कान्त क्रान्त "9 लामत्, लम्यमान लमितव्य, क्लमनीय, क्लान्त क्लाम्यत् लम्य खिन्दत् खिद्यमान खेत्तव्य, खेदनीय खन खेद्य अक्षितुम् अष्टुम् Infini. of Purpose हेत्वर्थक धातु० पूर्वकाल० धातु ० अव्यय अव्यय " Gerund or Absolutive " अक्षित्वा, ३ "" अर्जितुम् अर्जिला, ( उपाय) अर्जयितुम् अर्जयित्वा अर्हयितुम् अर्हयित्वा अर्तुम् ऋत्वा, ( समृत्य ) अजिंतुम् अर्जित्वा कामयितुम्, कामयित्वा कान्त्वा, कमितुम् कमित्वा, (संकाम्य) कर्तित्वा, (उत्कृत्य ) कर्तितुम् करितुम् कीर्तयितुम् क्रमितुम् अष्ट्वा करिया, करीत्वा, ( प्रकीर्य ) कीर्तियित्वा ( संकीर्त्य ) कमिला, "" क्रान्त्वा, कन्त्वा, ( संक्रम्य ) क्लमितुम् क्लमित्वा, क्लान्त्वा खेत्तम् खित्त्व, (परिखिद्य )
SR No.002219
Book TitleSulabh Dhatu Rup Kosh Part 01 02 03
Original Sutra AuthorN/A
AuthorKrushnaji B Virkar, Kulchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy