________________
सुलभधातुरूपकोशः
Part.
B
Pres. Part. Pot. Pags. वर्न० धात विशे० Part. |Act. Pass. विध्यर्थ धातु. करि कर्मणि विशे०
Parpo:
.0
Past Pass. Infin. of Gerund or
Absolutive भूतकाल०धातु० हेत्यर्थक धातु० | पूर्वकाल धानु. विशे० अव्यय
अव्यय
मिमान मीयमान मातव्य, मानीय, ।
मित
मातुम्
मेय
मीनत्
,
मातुम्
"
मित्वा, (उन्माय)
मीत्वा, (प्रमाय) मुपित्वा, (संमुख्य) मार्जित्वा,
मोषितुम्
मार्जितुम्,
माटुंम्
मृष्ट्या
मर्दितुम
यातुम्
मृदित्वा, (संमृद्य)
यात्वा, (प्रयाय)
युत्वा, (संयुत्य)
यवितुम्
मुष्णत् मुध्यमाणामोपितव्य, मोषणीय,
मोष्य मृजत् , मृज्यमान मार्जितव्य, मार्टव्यः । मार्जन्मार्जनीय मृज्य,माये मृगत् मृद्यमान मर्दितम्य, मर्दनीय, |
मृद्य यात् यायमान यातव्य, यानीय,
. येय युवत् यूयमान यवितव्य, यवनीय,
यव्य, याव्य युनत् , , योतव्य, यवनीय,
यव्य, याम्य युञ्जत् , युज्यमान योक्तव्य, योजनीय, युआन योग्य, नियोज्य रात् . रायमाण रातव्य, राणीय, रेय रिश्चत् , रिच्यमान रेक्तव्य, रेचनीय, रिधान
रेच्य स्वत् स्यमाण रवितव्य, खणीय,
| ख्य, राव्य रुदत् रुद्यमान रोदितव्य. रोदनीय,
योतुम्
योक्तुम्
। युक्त्वा , (प्रयुज्य) रात्वा
रातुम् रेक्तुम्
रिक्त्वा,
_
रवितुम् .
रोदितुम्
। (अतिरिच्य)
रुत्वा , (विस्त्य) रुदित्वा, (विस्य) रुवा, (संरुभ्य)
लावा, । (आलाय)
रोद्भुम्
_
रूधत्, रुध्यमान रोद्धव्य, रोधनीय, धान
रोध्य लात् लायमान लातव्य, लानीय,
लेय
लातुम्