SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ [निरयावलिका-सूत्रवृत्तिः बद्धो । पुम्वन्हे अवरन्हे य कससयं दवावेइ सेणियस्स कूणिओ पुव्वभवे वेरियत्तणेण । चेल्लणाए कयाइं भोय न देइ भत्तं वारिय पाणियं न देइ। ताहे चेल्लणा कह वि कुम्मासे बालेहिं बंधित्ता सयवारं सुरं पवेसेइ । सा किर धोव्वइ सयवारे सुरा पाणियं सव्वं होइ। तोए पहावेण सो वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अत्थि । मायाए सो भणिओ-“दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अत्थियारो, इयरहा तुम रोयंतो चेव चिट्ठसु"। ताहे चित्तं मणागुवसंतं जायं । मए पिया एवं वसण पाविओ। तस्स अधिई जाया । भुजंतओ चेव उट्ठाय परसृहत्थगओ, अन्ने भणंति लोहदंडं गहाय, 'नियलाणि भंजामि' ति पहाविओ। रक्खवाल गो नेहेण भणइ–एसो सो पावो लोहदंडं परसुं वा गहाय एइ' त्ति। सेणिएणं चितियं—'न नज्जइ केण कमारेण मारेहि ?' । तओ तलपुडग विसं खइयं । जाव एइ ताव मओ। सुट्ट्यरं अधिई जाया। ताहे मयकिच्चं काऊण घरमागओ रज्जधुरामुक्कतत्तीओ त चेव चितंतो अच्छइ । एवं कालेण विसोगो जाओ । पुणरवि सयणआसणाईए पिइसतिए दळूण अधिई होई । तओ रायगिहाओ निग्गंतु चंपं रायहाणि करेइ । एवं चंपाए कूणिओ राया रज्जं करेई नियगभायपमुहसयणसंजोगप्रो । इह निरय वलियासुयक्खंधे कूणिकवक्तव्यता आदावुत्क्षिप्ता। तत्साहाय्य करणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ ग्रामे रथमुशलाख्ये प्रभूतजनक्षय करणेन. नरकयोग्यकर्मोपार्जनसंपादनानरकगामितया 'निरयाउ' त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतन्नाम । अथ रथमुशलाख्यसङग्रामस्योत्पत्तौ कि निबन्धनम् । अत्रोच्यते-एवं किलायं सामः संजात:-चम्पायां कूणिको राजा राज्यं चकार । तस्य चानुजौ हलविहल्लाभिधानो भ्रातरी पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढो दिव्य कुण्डलदिव्यवसनदिव्यहार विभूषितो विलसन्तो दृष्ट्वा पद्यावत्यभिधाना कूणिकराजस्य भार्या कदाचिदन्तिनोऽपहाराय तं कूणिकराज प्रेरितवती"कर्णविषलग्नकृतोऽतोऽयमेव कुमारो राजा तत्त्वतः, न त्वं, यस्येदृशा विलासा:" । प्रज्ञाप्यमानाऽपि सा न कञ्चिदस्यार्थस्योपरमति । तत्प्रेरितकूणिक राजेन तो याचिती। तो च तद्भयाद्वैशाल्यां नगयाँ स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिको सान्त:पुरपरिवारितौ गतवन्तौ। कणिकेन च दूतप्रेषणेन तो याचितौ । न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात्। ततः कणिकेन भणितं – 'यदि न प्रेषयसि तदा युद्धसज्जो भव' । तेनापि भणितम्-'एष सज्जोऽस्मि'। तता कूणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सामाय याताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येक तिस्रस्तिनः कोट्यः । कूणिकस्याप्येवमेव । तत्र एकादशभागोकृत राज्यस्य कूणिकस्य कालादिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपगतः । एतमर्थ वक्तुमाहु-'तए णं से काले' इत्यादिना । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणं, ततो युद्ध संपलग्नम् । चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं : मुञ्चति अमोघबाणश्च सः । तत्र च कणिकसैन्ये गरुडध्यूहः चेटकसैन्ये (च) सागरव्यूहों विरचिंतः।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy