SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ वर्ग-पंचम / ملا ) निरयावलिका रवरवीरपुरिसतेलोक्कबलयगाणं सोमे सभए पियदंसणे सुरूवे पासाईए जाव पडिरूवे । तत्थ णं रेवयगस्स पव्वयस्स अदूरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्था, सव्वोउयपुष्फ जाव दरिसणिज्जे । तत्थणं नंदणवणे उज्जाणे सुरप्पियस्स जक्खस्स जक्खाययणे होत्था चिराइए जाव बहुजणो आगम्म अच्चेइ सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महया वणसंडेणं सुव्वओ समंत्ता संपरिक्खित्ते जहा पुण्णभद्दे जाव सिलावट्टए ॥२॥ छाया--यदि खलु भवन्त ! श्रमणेन यावद् द्वादशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य खल भदन्त ! श्रमणेन यावद् द्वादशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! उत्क्षेपकः। एवं खलु जम्बू । तस्मिन् काले तस्मिन् समये द्वारावती नाम्नो नगरी अभवत्, द्वादशयोजनायामा। यावत् प्रत्यक्ष देवलोकभूता प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा। तस्याः खलु द्वारावत्याः नगर्या. बहिरुत्तरपौरस्त्ये दिग्भागे अन खलु रैवतो नाम पर्वतोऽभवत्, तुङ्गो गगनतलमनुलिहच्छिखरः नानाविधवृक्षगुच्छगुल्मलतावल्लीपरिगताभिरामः हंसमृगमयूरक्रौञ्चसारसचक्रवाकमदनशालाकोकिलकुलोपपेतः, अनेकतटकटविवरावभरप्रपातप्राग्भारशिखरप्रचुर: अप्सरोगणदेवसंघ-चारण - विद्याधरमिथनसन्निकीर्णः, नित्यक्षणकः, दशाहवरवोरपुरुषत्रैलोक्यबलवतां सोमा सभगः प्रियदर्शनः सुरूप. प्रासादीयो यावत प्रतिरूपः। तस्य खलु रैवतकस्य पर्वतस्य अदूरसामन्ते, अन खलु नन्दनवनं नाम उद्यानम् आसीत् सर्वऋतु पुष्प० यावद् दर्शनीयम् । तत खलु नन्दनवने उद्याने सुरप्रियस्य यक्षस्य यक्षायतनमासीत्, चिरातीतं, यावद् बहुजन आगम्य अर्चयन्ति सुरप्रियं यक्षायतनम् । ततः खलु सुरप्रियं यक्षायतनम् एकेन महता वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तम् यथा पूर्णभद्रो यावत् शिलापट्टकः ।।२॥ पदार्थान्वयः-जइणं भन्ते ! समणेणं जाव दुवालस अज्झयणा पण्णत्ता-भगवन ! यदि श्रमण भगवान महावीर ने वृष्णिदशा नाम के पांचवें उपांग के बारह अध्ययन बतलाये हैं तो, पढमस्स णं भन्ते ! उक्खेवओ-बारह अध्ययनों में से प्रथम अध्ययन में किस विषय का प्रतिपादन किया है ? (उत्तर में श्री सुधर्मा स्वामी जी कहते हैं) एवं खलु जम्ब!-हे जम्बू !, तेणं कालेणं तेणं समएणं-उस काल एवं उस समय में, बारवई नामं नयरी होत्था-द्वारका नाम की एक नगरी थी, दुवालस जोयणायामा–जो बारह योजन लम्बी थी, (और जो), जाव पच्चक्खं देवलोय भूया-जो प्रत्यक्ष ही देवलोक के समान, पासादीया-मन को प्रसन्न करनेवालो. दरिसणिज्जा–देखने योग्य, अभिरुवा-सुन्दर छटा वाली, पडिरूवा-अद्वितीय शिल्पकला से सुशोभित
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy