SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अथ पुष्पचूलिकाख्यश्चतुर्थी वर्गः - मूल--जइणं भंते ! समणेणं भगवया उक्खेवओ० जाव दस अज्झयणा पण्णत्ता। तं जहा "सिरि:हिरि-धिइ-कित्तीओ, बुद्धी लच्छी य होइ बोधवा। इलादेवी सुरादेवी, रसदेवी गंधदेवी य॥ जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उवंगाणं चउत्थस्स वग्गस्स पुष्फचूलाणं दस अज्झयणा पण्णत्ता, पढमस्स गं भंते ! उक्खेवओ। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया। तेणं कालेणं तेणं समएणं सिरि देवी सोहम्मे कप्पे सिरिडिसए विमाणे सभाए सुहम्माए सिरिसि सोहासणंसि चहि सामाणियसाहस्सेहि चहि सपरिवाराहि जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगया। नवरं [दारय] दारियावो नत्थि ॥१॥" छाया-यदि खलु भवन्त ! श्रमणेन भगवता उत्क्षेपको० यावद् दश अध्ययनानि प्रज्ञप्तानि । तन् यथा "श्री-हो-धी-कीर्तयो बुद्धिलक्ष्मीश्च भवति बोद्धव्या । इलादेवी सुरादेवी, रसदेवी गन्धदेवी च ॥ १ ॥" यदि खलु भदन्त ! भमणेन भगवता यावत् संप्राप्तेन उपाङ्गानां चतुर्थस्य वर्गस्य पुष्पचूलानां वसाऽध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भवन्त ! उत्क्षेपकः०, एवं खलु गौतम ! तस्मिन् काले तस्मिन् वर्ग-चतुर्थ (३१७ ) [निरयावलिका
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy