SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ अथ बहुपुत्रिकाख्यं चतुर्थमध्ययनम् (बहुपुत्रिका नामक चतुर्थ अध्ययन) मूल-जइणं भते ! उक्खेवओ। एवं खलु जंबू ! तेणं कालेणं, तेणं समएणं रायगिहे नामं नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया। तेणं कालेणं तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासगंसि चहिं सामाणियसाहस्सोहिं चहिं महत्तरियाहिं जहा सूरियाभे भुंजमाणी विहरइ।. ___ इमं च णं केवलकप्पं जंबूदीवं विउलेणं ओहिणा आभोएमाणी आभोएमाणी पासइ, पासित्ता समणं भगवं महावीरं जहा सूरियाभो जाव णमंसित्ता सोहासणवरंसि पुरत्थाभिमहा सन्निसन्ना । आभियोगा जहा सूरियाभस्स, सूसरा घंटा, आभिओगियं देवं सद्दावेइ जाणविमाणं जोयणसहस्सवित्यिण्णं, जाणविमाणवण्णओ, जाव उत्तरिल्लेणं निज्जाणमग्गेणं जोयणसाहस्सिहिं विग्गहेहिं आगया जहा सूरियाभे। धम्मकहा समत्ता ॥१॥ छाया-यदि खलु भवन्त ! उत्क्षेपकः । एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, गुणशिलकं चैत्यं, श्रोणिको राजा, स्वामी समवसतः । परिषद् निर्गता । तस्मिन् काले तस्मिन् समये बहुपुत्रिका देवी सौधर्म कल्पे बहुपुत्रिके विमाने सभायां सुधर्मायां बहुपुत्रिके सिंहासने चतसृभिः सामानिकसाहस्रीभिः चतसृभिः महत्तरिकाभिः यथा सूर्याभो यावद् भुञ्जमाणा विहरति, । - वर्ग-चतुर्थ ] (२४३) [निरयावलिका
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy