________________
॥ सप्तसप्तिकाख्या द्वितीया चूला - शब्दसप्तकका ॥
एकादश अध्ययन (समभाव साधना )
प्रस्तुत अध्ययन में यह अभिव्यक्त किया गया है कि निर्दोष स्वाध्याय भूमि में स्वाध्याय करते हुए या निर्दोष स्थान पर मल-मूत्र का त्याग करते समय कोई साधु मधुर या मनोज्ञ शब्दों को सुनने का प्रयत्न न करे। वह सदा समभाव पूर्वक अपनी साधना में संलग्न रहे, इसका वर्णन करते हुए सूत्रकार कहते हैं
मूलम् - से भि० मुइंगसद्दाणि वा नंदीस झल्लरीस॰ अन्नयराणि वा तह॰ विरूवरूवाइं सद्दाईं वितताइं कन्नसोयणपडियाए नो अभिसंधारिज्जा गमणाए ॥ से भि० अहावेगइयाई सद्दाई सुणेइ, तं० - वीणासद्दाणि वा विपंचीस पिप्पी ( बद्धी ) सगस तूणयसा• पणयस• तुंबवीणियसद्दाणि वा ढंकुणसद्दाई अन्नयराई तह० विरूवरूवाइं० सद्दाई वितताई कण्णसोयणपडियाए नो अभिसंधारिजा गमणाए । से भि० अहावेगइयाइं सद्दाई सुणेइ, तं०-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियासः अन्नयरा० तह• विरूव सद्दाणि कण्ण० गमणाए ॥ से भि० अहावेग० तं - संखसद्दाणि वा वेणु बंसस - खरमुहिस० पिरिपिरियास० अन्नय० तह० विरूव० सद्दाइं झुसिराई
कन्न० ॥ १६८ ॥
छाया - स भि० मृदंगशब्दान् वा नन्दीश० झल्लरीश० वा अन्यतरान् वा तथा विरूपरूपान् शब्दान् विततान् कर्णश्रवणप्रतिज्ञया न अभिसन्धारयेद् गमनाय ॥ से भि० यथा वा एककान् शब्दान् शृणोति तद्यथा वीणाशब्दान् वा विपंचीश० वा पिप्पीसकश॰ वा ( वद्धीसक शब्दान् वा ) तूणकश० वा पणकश० वा तुम्बवीणाश० वा ढंकुणश॰ वा अन्यतरान् वा तथा• विरूपरूपान् शब्दान् विततान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भि० यथावैककान् श० शृणोति तद्यथा - तालश० वा कंसतालश० वा लत्तिका (कंशिका ) श० वा गोहिकश० वा किरिकिरियाश • अन्यतरान् वा तथा• विरूपरूपान् विततान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भि० यथा वैककान् शब्दान् शृणोति तद्यथा - शंखश • वेणुश० वा वंशश० वा खरमुखी श० वा पिरिपिरिया श० वा अन्यतरान् वा तथा० विरूपरूपान् श०